SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा- जानाति, प्रकृतिधर्मत्वाज्ज्ञानस्येति बन्धमोक्षयोरनुपपत्तिरेतैर्वेदपदैः, तथा "न ह वै सशरीरस्य प्रियाप्रिययोरप्रति- त्रं १२५ कल्पार्थ- हतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत" इत्यस्यार्थ:-'न ह वै नैव 'सशरीरस्य' बाह्यदेहवतः 'प्रियाप्रिययोग गणधरवादे बोधिन्याः सुखासुखी सुखासुखयोः 'अप्रतिहतिः' अविनाशोऽस्ति, किमुक्तं ?, वाह्यदेहवतः प्राणिनः सुखासुखयोर्विनाशो नास्तीति वन्ध-मोक्षव्या०६ न, किन्तु सत्यपि बाह्यदेहेऽध्यात्मशरीरवतः सुखदुःखाभावोऽस्ति, 'वा' अथवा 'अशरीरं' मोक्षं, तत्र वसन्तं सिख्या म मुक्तात्मानं 'प्रियाप्रिये' सुखदुःखे न स्पृशत, इत्यादीनि मोक्षसद्भावप्रतिपादकानि, ततः कथं निश्चीयते? 'बन्ध-ण्डितचा॥११०॥ मोक्षावस्तीति या तव मतिःसा न सुन्दरा, यतः-प्रागुक्तवेदपदानामर्थस्त्वया विपरीतः क्रियते, सरलार्थस्त्वयं- व्युदस्तिः 'स एष 'विगुणों' विगतच्छा स्थिकज्ञानादिगुणो 'विभुः' केवलज्ञानवत्वेन सर्वगतः, एवंविध आत्मा पुण्यपापाभ्यां न बद्ध्यते, मिथ्यात्वादिकारणाभावात्, न च 'संसरति' पर्यटति भवेषु चातुर्गतिकेषु, भवभ्रमण निबन्धनकर्मणोऽभावात्, न मुच्यते, बन्धनात्मककर्माभावात् , नाप्यन्यं मोचयति, अकर्तृकत्वात्, न वा एष X'बाह्यं आत्मव्यतिरिक्तं पौद्गलिकसुखादिकमाभ्यन्तरं वा मदाहङ्कारादिकं वेदेति' अनुभवति, तन्निबन्धनकर्मा-* भावात्, इत्यस्मदुक्तप्रकारेणार्थकरणे एतानि “स एष" इत्यादिवेदपदानि मुक्तात्मखरूपप्रतिपादकानि, न तु सर्वथा बन्धाद्यभावप्रतिपादकानीति श्रुत्वा विगतसन्देहः सार्द्धत्रिशतैश्छात्रैः सह प्रव्रजित इति षष्ठो गणधरः ॥६॥ ॥११०॥ "अथ देवविषयसन्देह-संयुतं मौर्यपुत्रनामानम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ॥१॥" वेदपदानि-"को जानाति ? मायोपमान् गीर्वाणान् इन्द्र-यम-वरुण-कुबेरादीन्" इत्यादीनि देवसत्तानिषेधकानि, तथा "स| KO-XOXO-KO-XOXOXOXO SEX For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy