SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir नेयं भीतिरस्माकं । ततः स आगत्य प्रभोः सर्वमुवाच, सिद्धार्थेनोक्तं-नते साधवस्तव शापाद्दह्यन्ते । ततो रात्रौ साध्वाश्रयान्तिके उद्दयोतमालोक्य 'दह्यन्तेत एते साधवः' इति जल्पाकं गोशालं पुनः सिद्धार्थोऽवदत्जनते साधवो दह्यन्ते, किन्तु जिनकल्पतुलनां कुर्वाणः प्रतिमास्थो मुनिचन्द्रमुनिर्मत्तेन कुम्भकारेण चौरभ्रान्त्या व्यापादितः, स (उत्पन्न केवलः सिद्ध इत्याव० चू०) चोत्पन्नावधिर्दिवं गतः, तन्महिमार्थमागतः मुरैः कृतोऽयमुझ्योतः, ततस्तत्प्रत्ययार्थ गोशालस्तत्र गतस्तथैव दृष्ट्वा तच्छिष्यान्निर्भर्त्य समागतः। S ततो भगवांश्चौरायां गतस्तत्र 'चारिको (राजदूतौ) हेरिका'विति कृत्वाऽऽरक्षकाः कूपे प्रक्षिपन्ति, पूर्व गोशाल: क्षिसो भगवांस्तु नाद्यापि, तावता तत्र सोमाजयन्तीनाम्यावुत्पलनैमित्तिकभगिन्या संयमाक्षमत्वेन परिव्राजि-| कीभूते प्रभुमालोक्योपलक्ष्य च तमुपसर्गमुपशामयतः।। | ततःस्वामी पृष्ठचम्पां गतस्तत्र चतुर्मासक्षपणेन चतुर्थी चतुर्मासीमतिवाह्य प्रत्यहं जीर्णश्रेष्ठिना निमब्यमाणोऽपि पूरणप्रेष्ठिगृहे पारणं कृतवान् । ततो विहृत्य कायङ्गलसन्निवेशे गतस्तत्र दरिद्रस्थविरा नाम पाषण्डस्था माघमासे हिमवर्षे निपतिते जागरणोत्सवे गायमाना गोशालेन हसितास्तैः कुहितः, आर्यशिष्य इति मुक्तः।। | ततः श्रावस्त्यां गतो भगवान् स्थितश्च बहिः प्रतिमया, तत्र सिद्धार्थेनोक्तं गोशालाय-यदद्य त्वं मनुजामिषं |भोक्ष्यसे । ततः सोऽपि तन्निवारणाय वणिग्गेहेषु भिक्षायै भ्रमन् पितृदत्तवणिग्भार्यायाः श्रीभद्राया गेहं गतः, सा च मृतापत्यप्रसूः, तस्याः 'गर्भमांसमिश्रं पायसं कस्यचिदभिक्षोयं' इत्यपत्यजीवनोपायः शिवदत्तनैमि For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy