SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा • कल्पार्थबोधिन्याः व्या० ६ ॥ ९३ ॥ www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir किमेतदाचरितं ?, यत्रैलोक्यपूज्यस्य प्रभोराशातना कृता, यदि शक्रो ज्ञास्यति तदा त्वां निर्विषयं करिष्यति' ।। ततश्च सविशेषं भीतस्सन्नधिकं प्रभुं पूजयामास, प्रभोर गायति नृत्यति च । तदाकर्ण्य ग्रामजनाश्चिन्तितवन्तो- 'यदनेन दुरात्मना स देवार्योहतस्ततो गायति नृत्यति च' । तत्र खामिना देशोनान् रात्रश्चतुरोऽपि प्रहरान् यावदतीव वेदना सोढा, इति प्रभाते क्षणं निद्रां प्रपेदे । तत्र चोर्द्धस्थ एवं दश खमान् दृष्ट्वा जागरितः । प्रभाते लोका मिलिताः, अधीताष्टाङ्गनिमित्तेनोत्पलेन सह इन्द्रशर्मा पूजकोऽप्यागतः, ते हि प्रभुमक्षताङ्गं दिव्यगन्धचूर्णपुष्पादिपूजितं च निरीक्ष्य विस्मिताः प्रणमन्ति । तत उत्पलोऽवोचत् - प्रभो ! रात्र्यन्ते ये त्वया दश स्वप्ना दृष्टास्तेषां फलं त्वया तु ज्ञायत एव, तदपि मया कथ्यते यत्त्वया तालपिशाचो हतस्तेन त्वमचिरेणैव मोहनीयं कर्म हनिष्यसि १, यच्च त्वत्सेवां कुर्वाणः श्वेतकोकिलो दृष्टस्तेन त्वं शुक्लध्यानं ध्यास्यसि २, यश्च चित्रकोकिलो भवतः सेवां कुर्वाणो दृष्टस्तेन त्वं द्वादशाङ्गीं प्रकाशयिष्यसि ३, यच स्वं गोवर्गेण सेव्यमानमपश्यत्तेन त्वं (साधुसाध्वीश्रावकश्राविकारूपेण ) चतुर्विधेन सङ्घन सेव्यमानो भविष्यसि ४, विवुधालङ्कृतमानसरोदर्शनाच्चतुर्निकायजा देवास्त्वां सेविष्यन्ते ५, यच्च समुद्रो निस्तीर्णस्तेन त्वं संसारार्णवं तरिष्यसि ६, यश्चोद्गच्छन् सूर्यो दृष्टस्तेनाचिरेणैव तव केवलज्ञानमुत्पत्स्यते ७, यच्चान्त्रैर्मानुषोत्तरो गिरिर्वेष्टितस्तेन त्रिभुवने तव कीर्त्तिः प्रसरिष्यति ८, यच्च मेरुचूलारूढं खमपश्यत्तेन त्वं सिंहासने समुपविश्य धर्मोपदेशं दास्यसि ९, दामयुगस्यार्थमहं न जाने । | खामिनोक्तं - उत्पल ! दामयुगस्य दर्शनात्साधु श्रावकरूपधर्मद्वयं प्ररूपयिष्यामीति १० । ततः सर्वे जनाः प्रभुं For Private And Personal Use Only मूत्रं १२० शूलपाण्यु पसर्गसहनं प्रभुदृष्टस्वप्न* फलकथनं चोत्पलेन ॥ ९३ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy