SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० जिमिअभुत्तुत्तरागया वि अणं समाणा आयंता चुक्खा परमसुइभूआ तं मित्त-नाइ-नियग-सयण-संबंधि-परिजणं नायप खत्तिए य सूत्रे१०७-८ कल्पार्थ- विउलेणं पुष्फ-वत्थ-गंध-मल्लालंकारेणं सकारिति सम्माणिति । सक्कारिता सम्माणित्ता तस्सेव मित्त-नाइ-नियय-सयण-संबंधि-परिय वजनादिबोधिन्याः *णस्स नायाणं खत्तिआण य पुरओ एवं वयासी ॥ १०७॥ पुर्विपि देवाणुप्पिया! अम्हं एयसि दारगंसि गम्भं वकंतंसि समाणसि इमे एयारूवे अभत्थिए चिंतिए जाव समुप्पज्जित्था सम्माननं व्या०५ जप्पमिदं च णं अम्हं एस दारए कुञ्छिसि गम्भत्ताए वकंते, तप्पभिई चणं अम्हे हिरण्णेणं वहामो, सुवण्णेणं धणेणं धनेणं रज्जेणं तदध्यक्ष शासावइजेणं जाव पीइसकारेणं अईव अईव अभिवडामो, सामंतरायाणो बसमागया य ॥ १०८॥ ॥७९॥ नामकरणा१०७-ततो 'जिमिती' भुक्तवन्तौ 'भुक्त्युत्तरं' भोजनानन्तरं च आगतौ, उपवेशनस्थाने इति गम्यते । भिलाषअपि च' निश्चयेनैवंविधौ सन्तो-'आचान्तौ शुद्धोदकेन कृताचमनौ, ततश्च सिक्थाद्यपनयनेन चोक्षौ, अतः प्रकटनं च परमशुचिभूतौ सन्तौ तं मित्र-ज्ञाति-निजक-खजन-सम्बन्धि-परिजनं ज्ञातजान् क्षत्रियांश्च विपुलेन पुष्प-वस्त्र गन्ध-माल्या-लङ्कारेण सत्कारयतः सन्मानयतः। सत्कार्य सन्मान्य च तस्यैव मित्र-ज्ञाति-निजक-खजन-सम्बSIन्धिपरिजनस्य ज्ञातजानां क्षत्रियाणां च पुरत एवं अवादिष्टाम् । XI १०८-पूर्वमपि देवानुप्रियाः! भोः खजनाः! अस्माकं एतस्मिन् दारके गर्भ व्युत्क्रान्ते सति अयमेतद्रूपो-10 भ्यर्थितश्चिन्तितो यावत्सङ्कल्पः समुत्पन्नोऽभूत्, कोऽसौ ? इत्याह-'यत्प्रभृति यद्दिनादारभ्य अस्माकमेष ॥७९॥ दारकः कुक्षौ गर्भतया व्युत्क्रान्तः 'तत्प्रभृति' तद्दिनादारभ्य वयं 'हिरण्येन' रूप्येन वर्द्धमहे, सुवर्णेन धनेन धान्येन राज्येन 'खापतेयेन' द्रव्येण यावत्प्रीतिसत्कारेणातीवातीवाभिवर्द्धमहे, सामन्तराजानो वशमागताश्च । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy