SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir तेणं काले णं ते णं समए णं समणे भगवं महावीरे जेसे गिम्हाणं पढमे मासे दुचे पक्खे, चित्तसुद्धे, तस्स णं चित्तसुद्धस्स तेरसी* दिवसेणं, नवण्हं मासाणं बहुपडिपुन्नाणं अद्धऽटुमाणं राईदियाणं विइकताणं, उच्चट्टाणगए गहेसु, पढमे चंदजोए, सोमासु दिसासु ९८-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो योऽसौ 'ग्रीष्मस्य' उष्णकालस्य प्रथमो मासो द्वितीयः पक्षश्चैत्रशुद्धः, तस्य चैत्रशुद्धस्य त्रयोदशीदिवसे नवसु मासेषु बहुप्रतिपूर्णेषु 'अर्द्धाष्टमेषु' सार्धसप्तसु रात्रिन्दिवेषु' अहोरात्रेषु, अधिकेषु इति शेषः, व्यतिक्रान्तेषु, यदुक्तं-“दुहं x वरमहिलाणं, गब्भे वसिऊण गब्भ*सुकुमालो । नवमासे पडिपुन्ने, सत्त य दिवसे समइरेगे ॥१॥" इदं च गर्भस्थितिमानं न सर्वेषां जिनानां तुल्यं, तथा चोक्तं सप्ततिशतस्थानके-“दु-चउत्थ-नवम-बारस-तेरस-पन्नरस-सेस(१८)गम्भडिई। मासा अड नव तदुवरि, उसहाउ कमेणिमे दिवसा ॥१॥ चउँ-पणवीसं छद्दिण, अर्डवीसं छच्चे छच्चिगुणवीसं । सँग-छेबीसं छच्छ य, "वीसि-गवीसं छ छवीसं ॥२॥ छ-प्पण अँड सत्तऽ? य, अंडऽहूँ य सर्त होति गम्भदिणा ।" इति ॥ | जिनाः ऋषभ अजित संभव अभि० सुमति | पद्म० सुपार्श्व चन्द्र० सुविधि शीतल | श्रेयांस वासु० मा०दि० ९।४ ८।२५ ९।६ ८।२८ ९६ ९६ ९।१९ ९७८।२६ / ९६ / ९६ ८।२० | जिनाः विमल | अनंत धर्म | शांति कुन्थु अर मल्लि मुनि० नमि नेमि पार्श्व वीर मा०दि० २१ / ९।६ ।२६ ९६ - ९५ । ९८ ९७ ९८ । ९८ ९८ ९।६ ९७ | x द्वयोवरमहिलयो-नमें उषित्वा गर्भसुकुमारः। नवमासान् प्रतिपूर्णान, सप्त च दिवसान्समतिरेकान् ॥१॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy