SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा ० कल्पार्थ बोधिन्याः व्या० ४ ॥ ६३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिच्छित्ता सिद्धत्थेणं रण्णा अग्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अम्भुट्ठेइ । अम्भुट्ठित्ता अतुरिअं अचवलं असंभंताप अविलंबिआए रायहंससरिसीए गईए जेणेव सए भवणे, तेणेव उवागच्छइ । उवागच्छित्ता सयं भवणं अणुपविट्ठा ॥ ८९ ॥ जपहिं चणं समणे भगवं महावीरे तंसि ना ( रा ) यकुलंसि साहरिए, तप्पभिरं च णं वहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाएं इमाई पुरापोराणाई महानिहाणई भवंति तं जहा - पहीणसामिआई पहीणसेउआई पहीणगुत्तागाराई, उच्छिन्न ८९ - प्रतीच्छ्य च सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती नानामणिरत्रभक्तिचित्राद्भद्रासनादभ्युत्तिष्ठति । अभ्युत्थाय अत्वरितमचपलं च यथा स्यात्तथा असम्भ्रान्तया अविलम्बितया च राजहंससदृश्या गत्या गच्छन्ती यत्रैव 'स्वयं' आत्मीयं भवनं, तत्रैवोपागच्छति । उपागत्य स्वकं भवनमनुप्रविष्टा । ९०-‘यत्प्रभृति' यद्दिनमारभ्य श्रमणो भगवान् महावीरस्तस्मिन् ज्ञात (राज)कुले 'संहृतः' मातुर्गर्भनालेन संयोज्य गर्भाधानतया स्थापितः 'तत्प्रभृति' तद्दिनमारभ्य बहवो 'वैश्रमणस्य' धनदस्य 'कुण्डधारिण:' आज्ञाधारिणः तिर्यगलोकवासिनो जृम्भकजातीया देवाः शक्रवचनेन, शक्रेण वैश्रमण आदिष्टस्तेन च ते इति भावः, "से"त्ति अथशब्दार्थे, अथ यानि 'इमानि' वक्ष्यमाणखरूपाणि 'पुरा' प्रानिक्षिप्तत्वात् 'पुराणानि ' विरन्तनानि महानिधानानि भवन्ति, कीदृशानि १ तानीत्याह -तद्यथा-'प्रहीणाः' खल्पीभूताः खामिनो येषां तानि प्रहीणखामिकानि, एवं प्रहीणसेक्तृकानि, सेक्तारो हि उपरि धनक्षेतारस्तेऽपि खामिन एव भवन्ति, पुनर्येषां महानिधानखामिनां गोत्राणि आगाराणि च 'प्रहीणानि' खल्पीभूतानि, तथा 'उच्छिन्ना:' निस्सत्ताकीभूताः खामिनो For Private And Personal Use Only सूत्रे ८८-८९ * त्रिशलायाः स्वप्न प्रतीच्छनं खभवनमनुप्रवेशनं च ॥ ६३ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy