SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका कल्पदशके औद्देशिकशय्यातरौ पर्युषणा० alपोतिका नदीमुत्तरन्तो जना ववन्ति यननीभूतैरस्माभिनंदीरुत्तीर्णा' एवमेव तन्तुवायरजकादींश्चापि वदन्तिकल्पार्थ- शीघ्रं देह्यस्मद्वस्त्राणि, नग्नाः स्मो वयमिति, तथैव साधूनां सत्यपि वस्त्रे जीर्णप्रायतुच्छत्वादिहेतुनाऽचेलकत्वमेव बोधिन्याःविवक्षितम् । अत इदमपि सिद्धं-यन्निशीथादिप्रोक्तप्रायश्चित्तं पीतादिवर्णोपेतं वस्त्रं वीरजिनतीर्थसाधूनां न व्या० १ कल्पत एव । मध्यमजिनतीर्थसाधूनां तु केषाञ्चिन्मूर्छाद्यभावे बहुमूल्यविविधवर्णवस्त्रपरिभोगानुज्ञासद्भावेन सचेलकत्वं, केषाञ्चिच्च मूर्छादिदोषसम्भवे श्वेतमानोपेतवस्त्रधारित्वेनाचेलकत्वमपि । | "उद्देसिअ"त्ति औद्देशिकं-साधुनिमित्तं कृतमशनादि, तच आद्यन्तिमजिनतीर्थे एकमुद्दिश्य कृतं सर्वेषां साध्वादीनां न कल्पते, मध्यमजिनतीर्थे तु यं साध्वादिकमुद्दिश्य कृतं तत्तस्यैव न कल्पते, अन्येषां कल्पते ।। "सिजायर"त्ति शय्यां-गृहं दत्वा तरतीति शय्यातरो-गृहखामी, उपाश्रयदाता, तस्य अशनादिचतुर्विध आहारस्तथा वस्त्र-पात्र-कम्बल-रजोहरण-सूचि-पिपलक-नखरदन-कर्णशोधनरूपोद्वादशप्रकारः पिण्डःसर्वजिनतीर्थे सर्वसाधूनामुत्सर्गतो न कल्पते, अतिप्रसङ्ग-वसतिदौर्लभ्यादिबहुदोषसम्भवात् । अपवादतस्तु शक्रस्य देशग्रामाधिपयोश्च क्रमेणैकैकं दिनं शय्यातरो विधेयः, एवं च सति दिनत्रयादुपरि चतुर्थे दिने गृहखामिन १ यत्र गृहे रात्री सुप्तं रात्रिक प्रतिक्रमणं च कृतं स शय्यातरो भवति, यदा चैकत्र सुप्तमन्यत्र च रात्रिकं प्रतिक्रान्तं तदा द्वावपि शय्यातरौ, यदा तु रात्रौ चतुरः प्रहरान् यावजापति, ततः प्राभातिकं प्रतिक्रमणमन्यत्र कुर्वन्ति तक यत्र गृहे स्थिताः स शण्यातरोन भवति, यत्र प्रतिक्रमणं कृतं स्यात्स एव भवति, वसति सङ्कीर्णत्वादिना | यद्यनेकेषु गृहेषु तिष्ठन्ति साधवस्तहि यत्र गुरवस्तिष्ठन्ति स शय्यातरो भवति, नान्ये गृहाधिपाः । ॥१ ॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy