SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagersuri Gyanmandir पर्युषणा. हरिसवसविसप्पमाणहियए धाराहयनीवसुरभिकुसुमचंचुमालइयरोमकूवे ते सुमिणे ओगिण्हेइ । ते सुमिणे ओगिणिहत्ता ईह अणुपवि सूत्रं ५३ कल्पार्थ *सह । ईहं अणुपविसित्ता अप्पणो सहाविएणं मापवणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थुग्गह करे । करित्ता तिसलं खत्तियाणि कल्याणबोधिन्याः ताहिं इटाहिं जाव मंगलाहिं मियमहुरसस्सिरीयाहि वग्गूहि संलवमाणे संलवमाणे एवं वयासी ॥५२॥ करत्वादिउराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, एवं सिवा धन्ना मंगला सस्सिरीया आरम्ग-1 व्या०३ तुहिन्दीहाउ-कल्लाण-(ग्रं० ३००)मंगल कारगाणं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तं जहा-अत्थलाभो देवाणुप्पिए !, भोगलाभो देवाणु खमफलहर्षवशाद्विसर्पद् हृदयः 'धाराहतो मेघधारासिक्तो यो नीपवृक्षस्तस्य यत्सुरभिकुसुम, तद्वत् "चंचुमालइय"त्ति कथन ॥५०॥ देश्यत्वात्पुलकितानि रोमाणि कूपेषु यस्य, एवंविधस्संस्तान् स्खमान 'अवगृह्णाति' चित्ते धारयति । अवगृह्य सिद्धार्थेन 'ईहाँ सदर्थपर्यालोचनां अनुप्रविशति । ईहामनुप्रविश्य आत्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन तेषां स्वमानां 'अर्थावग्रह' फलनिश्चयं करोति । तच्च कृत्वा त्रिशलां क्षत्रियाणी ताभिरिष्टाभिर्यावन्माङ्ग-10 ल्याभिर्मितमधुरसश्रीकाभिर्वाग्भिः संलपन संलपन एवमवादीत् । | ५३-'उदाराः' प्रशस्तास्त्वया देवानुप्रिये ! खमा दृष्टाः, 'कल्याणा' कल्याणकारिणः, न त्वकल्याणकारिणः त्वया देवानुप्रिये ! खमा दृष्टाः, एवं 'शिवा' उपद्रवहराः, न तु उपद्रवकाराः 'धन्याः' धनप्रापकाः माङ्गल्या: सश्रीका आरोग्यतुष्टिदीर्घायुःकल्याणमाङ्गल्यकारकास्त्वया देवानुप्रिये ! स्वमा दृष्टाः । अथैतेषां खमानां ॥५०॥ महिना यत्फलं भविष्यति तद्दर्शनायाह-तद्यथा-अर्थस्य-हिरण्यादेलोभो देवानुप्रिये !, भोगानां-शब्दादीनां लाभो देवानुप्रिये !, पुत्रस्य लाभो देवानुप्रिये !, 'सौख्यस्य' चित्तनिवृत्तेर्लाभो देवानुप्रिये, 'राज्यस्य' स्वाम्य For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy