SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीपर्युषणपर्वकल्प प्रभायां ॥ ३० ॥ *GGGGGG www.kobatirth.org र्जनार्थमुवच्छता सप्तक्षेत्रीव्ययादिधर्ममनोरथा महान्त एव कर्तव्याः, सति च लाभसम्भवे “जहा लाहो तहा लोहो, लाहो लोहो पवइ" इति न्यायेन नैवातिलोभवुद्धिं कुर्यात्, किन्तु तान् सर्वान् मनोरथान् | सफलीकुर्यात् सुविवेकी श्रावकः । उक्तञ्च "वेवसायफलं विहवो, विहवस्स फलं सुपत्तविणिओगो । तयभावे ववसायो, बिहवोऽवि अ दुग्गइनिमित्तं १” इति । एवं कृते धर्मर्द्धिर्भवति, अन्यथा तु भोगर्द्धिः पापर्द्धिर्वा । उक्तञ्च " धम्मिट्टी भोगिट्टी, पाविट्ठी इअ तिहा भवे हड्डी । सा भणई धम्मिट्ठी, जा णिज्जइ धम्मकज्ञेसुं ॥ १ ॥ सा भोगिट्टी गिज्जइ, सरीर भोगम्मि जीइ उवओगो । जा दाणभोगरहिआ, सा पाविडी अणत्थफला ॥२॥” इति । अथ चैत्य परिपाव्यादिकर्त्तव्यान्तरमाह चैत्यानुपूर्व्यखिलसाधुन तिस्सदानु - कम्पाख्यदानमतिमानसुपात्रदानम् । स्वाध्याय उत्तमतपखिसुभक्तिभावः, कार्या च धर्मवरजागरिका मुदाऽत्र ॥ १३ ॥ Acharya Shri Kailassagarsuri Gyanmandir १ व्यवसायफलं विभवो विभवस्य फलं सुपात्रविनियोगः । तदभावे व्यवसायो विभवोऽपि च दुर्गतिनिमित्तम् ॥ १ ॥ २ धर्मर्द्धिर्भोगर्द्धिः पापद्धिरिति त्रिधा भवेदृद्धिः । सा भण्यते धर्मर्द्धिर्या नीयते धर्मकार्येषु ॥ १ ॥ ३ सा भोगर्द्धिगयते शरीरभोगे यस्या उपभोगः । या दानभोगरहिता सा पापर्द्धिरनर्थफला ॥ १ ॥ For Private and Personal Use Only स्वमनोर थसफली करणाधि कारः । चैत्यपरि पाय्यादि करणाधि कारः । 11 30 11
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy