SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां श्रीसूर्ययशोनृपहष्टान्तोपदर्शनम् । ॥२६॥ नृपोऽथ शीताम्बुनिषेचनेन, मत्र्यादिना स्वस्थ उवाच चेत्थम् । रे रेऽधमे ! त्वं वितथं ब्रवीषि, पवित्रवंशे तव नैव जन्म ॥५४॥ चाण्डालजा त्वं कथमन्यथा हि, जिनेन्द्रचैत्योहलने नियोगः। राज्यादिकं सर्वमिदं प्रयातु, प्राणा मदीया अपि यान्तु दूरम् ॥५५॥ न चैत्यभर मनसाऽपि कुर्वे, याचख चित्तेप्सितमत्र तेऽन्यत् । जगाद भूयोऽपि च सा नताङ्गी, छित्त्वा खयं पुत्रशिरो रयेण ॥५६॥ प्रदेहि मे पाणितले नरेन्द्र !, श्रुत्वेति राजा निजगाद भूयः। मत्तोऽभवत्सूनुरयं ततो मे, शिरो गृहीत्वा प्रमदे ! प्रसीद ॥ ५७॥ युग्मम् । इत्थं समुच्चार्य नृपः कृपाणं, जग्राह यावत्स्वशिरोऽभिभेत्तुम् । कृपाणधारापि तदैव कुण्ठा, कृता तया स्वीयबलेन सद्यः ॥५८॥ अन्यं कृपाणं जगृहे नृपोऽसौ, तस्यापि धाराऽथ विकुण्ठिताऽभूत् । यं यं कृपाणं नृपतिस्तदानीं, गृह्णाति तं साऽऽश्वकरोद्विकुण्ठम् ॥ ५९॥ राजा कथञ्चिन्न मनाक् स्वसत्त्वा-चचाल धर्मेकमनाः प्रवीरः। तदा खरूपं प्रविधाय तेऽथ, जयेति भूपं गदतस्म तत्र ॥ ६॥ ॥२६॥ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy