SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीपर्यु० ५ ESPLEG www.kobatirth.org नानं कलिर्वृत कषायसङ्गौ, स्त्रीसेवनं पर्वसु नैव कार्यम् । भाव्यं शुभध्यानवता विधेयं, सामायिकं पौषधसद्व्रतं च ॥ ३५ ॥ षष्ठाष्टमाद्युग्रतपो जिनेन्द्र-स्तुतिं जिनाच विदधीत नित्यम् । सिद्धान्तवाक्यश्रवणं च भक्त्या, मुनेः पदाब्जद्वयवन्दनं च ॥ ३६ ॥ त्रयोदशी सप्तमिकादिनेऽज्ञ-जनावबोधाय निदेशतो मे । भम्भारवोद्घोषणमत्र पुर्या, प्रिये ! सदैव क्रियतेऽतियत्नात् ॥ ३७ ॥ अथर्वशी तद्वचनं निशम्य, सम्मोहनायैव महीश्वरस्य । मायाप्रबन्धे चतुरा जगाद, किश्चित्तदा विस्मयमादधाना ॥ ३८ ॥ मनुष्यजन्मोच्चतरं च राज्यं, नूनं वयः कान्तमिदं वपुश्च । लब्ध्वा तपोभिः कथमेव कष्ठै-विडम्ब्यते मुग्धतया नरेन्द्र ! ॥ ३९ ॥ सम्भुङ्ग सौख्यं कुरु राज्यमेतद्, दारिद्र्यदावानलवारिदाभम् । करिष्यसि त्वं सुतपोऽपि पश्चाद्, गतं वयो नैव पुनः समेति ॥ ४० ॥ श्रुत्वेति वाक्यं नृपतिर्जगाद, रेरेऽधमे ! धर्मविरुद्धमेतत् । ब्रवीषि विद्याधरवंशयोग्यं, नैतद्वचस्ते रुचितं न मह्यम् ॥ ४१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीसूर्यय शोनृपरटान्तोप दर्शनम् ।
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy