SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसूर्ययशोपहष्टान्तोप वर्णनम् । USISAHASRASHISHUSHIRURSA धभार तत्सूर्ययशा नृपोऽपि, तेनैव लब्धद्विगुणोदयः सः। खामीव देवैरपि सेवनीयः, सदैव दूरीकृतशत्रुवर्गः॥९॥ श्रुत्वाऽत्र धर्म वनपक्षिणोऽपि, भक्ष्यं न गृह्णन्ति च पर्वतिथ्याम् । कथं मनुष्यो जिनधर्मवेत्ता,-ऽऽहारं हि कुर्याद् वरपर्वतिथ्याम् ॥१०॥ "जह सबेसु दिणेसु, पालह किरिअंतओ हवइ लढें । जं पुण तहा न सकह, तहवि हु पालिज पञ्चदिणं ॥१॥ सवेसु कालपञ्चे-सु पसत्थो जिणमए हवइ जोगो । अट्ठमिचउद्दसीसु अ, नियमेण हविज पोसहिओ॥२॥" एवं युगादीशगिरं निशम्य, तपो विना न खजनुः करिष्ये । व्यर्थ प्रमादादिति कार्यमेव, सुरोपसर्गेऽपि तपो मया वै ॥११॥ निश्चित्य चैवं सुदृढप्रतिज्ञो,-ऽष्टमी नृपस्सूर्ययशा विशिष्य । चतुर्दशी पौषधसुव्रतेन, चाऽऽराधयाञ्चक उदग्रभावात् ॥ १२॥ जिनेन्द्रवाक्ये दृढभक्तियोग-माराधनां पर्वतिथेश्च दृष्ट्वा । अतिप्रसन्नो मघवा सुराणां, सभास्थितस्तं प्रशशंस बाढम् ॥ १३ ॥ १ यदि सर्वेषु दिनेषु पालयथ क्रियां ततो भवति लष्टम् । यत्पुनस्तथा न शक्नुथ तथापि पालयत पर्वदिनम् ॥१॥ २ सर्वेषु कालपर्वसु प्रशस्तो जिनमते भवति योगः। अष्टमीचतुर्दशीषु च नियमेन भवेत्पौषधिकः ॥२॥ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy