SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिक्रमण SAUSASSASSASSASIASSAIGRISHA स्मारणा-प्रमादपरिहारणादिद्वारा क्रियाविशुद्ध्या भावविशुद्धिः, गुरुमुखसूत्रपाठश्रवणोद्भूतशुभभावाद्विशेषतः कर्मक्षयोपशमः । “गुरुसक्खिओ हु धम्मो” इति जिनाज्ञाराधनञ्च । ननु प्रतिक्रमणमित्यस्य शब्दार्थस्य कोऽर्थ इति चेत्, उच्यते | तत्फलस ___"वस्थानाद्यत्परं स्थानं, प्रमादस्य वशाद्गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥” इति । |च निरूपप्रवचनसारोद्धारवृत्तिपद्येन तल्लक्षणं जानीहि । षडावश्यकफलञ्चैवम् दणम्।प्रतिक्र"आवस्सयमुभयकालं,ओसहमिव जे कुणंति उज्जुत्ता।जिणविजकहियविहिणा,अकम्मरोगा यते हुति॥१॥” इति। मणक्रिया___ अनुमानमुद्रा चैवम् याः कर्त्तMI प्रतिक्रमणक्रिया उभयकालमवश्यं कर्तव्या, सर्वथा रोगनिवृत्तिकारित्वे सत्यात्मखास्थ्यकारित्वाद, या या व्यत्वेऽनुक्रिया सर्वथा रोगनिवृत्तिकारित्वे सत्यात्मखास्थ्यकी सा सोभयकालमवश्यं कर्तव्या यथौषधपानक्रिया, मानप्रमाणतथा चेयम् , तस्मात्तथेति पर्यवसितम् । प्रदर्शनश्च। सामायिकन चाऽत्र प्रतिक्रमणमात्रेण सन्तोषितव्यं किन्त्वनेकशः प्रतिदिनं सामायिकमपि कर्तव्यमित्याशयेनाऽह निरूपणं सामायिकं च समभावमरौ च मित्रे, निश्शेषकर्मविषमुक्त्यहिमत्रकल्पम् । तत्कत्तव्यसावद्ययोगपरिहारदृढप्रतिज्ञं, कार्य त्रिधा परशुचन्दनकल्पवृत्त्या ॥३॥ तोपदेशः तत्फलप्र१ आवश्यकमुभयकालमौषधमिव ये कुर्वन्त्युचुक्ताः । जिनवैद्यकथितविधिनाऽकर्मरोगाश्च ते भवन्ति ॥१॥ रूपणश्च। ASAMACHAR For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy