SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां ॥१४॥ "अणधोवं वणथोवं, अग्गीथोवं कसायथोवं च । न हु मे वीससियचं, थेवं वि हुतं बहुं होई ॥२॥" स्तोकेऽपि "दासत्तं देइ अणं, अइरा मरणं वणो विसप्पंतो। सबस्स दाहमग्गी, दिति कसाया भवमणतं ॥३॥” इति। | कषायशेषे परैराश्यमानोऽपि मनागपि मनसा न क्षोभमुपगच्छेत् , भावयेच्च तत्त्वमिदम् नैव विश्व सितव्य"आक्रुष्टेन मतिमता, तत्त्वार्थगवेषणे मतिः कार्या। यदि सत्यं कः कोपः?, स्यादनृतं किं नु कोपेन ?॥१॥” इति। मिति प्ररू श्रीजिनोक्तक्रियानुष्ठाने प्रमादे सति परमकरुणानिधानैर्गुर्वादिभिः प्रेरितः सन् ममैवाध्यमसदनुष्ठायिनो पणम् । दोष इति परमार्थ पर्यालोच्य नैव कुप्येत् , नापि परुषं वदेत् , अपि तु करुणापात्रस्य ममाऽयं भगवतामनु दिपराक्रुश्यग्रहः, यदेते निस्सीमानृपकृतपरोपकारैकरसिकास्तातपादाश्रीगुरवस्सम्यगनुशासयन्ति मां पुत्रमिव पितरः, माने सति मोहनिद्रासुप्तं मां प्रतिबोध्य श्रेयःकार्ये प्रेरकत्वेन परमवन्धवः । उक्तञ्च क्रोधोन कर्तव्यः "गेहम्मि अग्गिजाला-उलम्मि जह णाम डज्झमाणम्मि ।जो बोहेइ सुयंतं, सो तस्स जणो परमबंधू ॥१॥ | किन्तु त'जह वा विससंजुत्तं, भत्तं निमिह भोत्तुकामस्स।जो वि सदोसं साहइ, सो तस्स जणो परमबंधू॥२॥” इति। चविचार: १ ऋणस्तोकं वणस्तोकमग्निस्तोकं कषायस्तोकञ्च । न खलु भवद्भिर्विश्वसितव्यं स्तोकमपि खलु तद्बहु भवति ॥२॥ कर्त्तव्य इ२ दासत्वं ददाति ऋणमचिरान्मरणं व्रणो विसर्पन् । सर्वस्य दाहमग्निर्ददते कषाया भवमनन्तम् ॥३॥ त्युपदेशः। ३गृहेऽग्निज्वालाकुले यथा नाम दह्यमाने । यो बोधयति सुप्तं स तस्य जनः परमबन्धः॥१॥ ॥१४॥ ४ यथा वा विषसंयुक्तं भक्तं स्निग्धमिह भोक्तुकामस्य । योऽपि सदोषं साधयति (कथयति) स तस्य जनः परमबन्धुः॥२॥ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy