SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit BORGARSASSESSASSASSAGGAS ऋरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायिनां धीवराणां तैलिकलोहकारभृष्टकर्मकारकादीनां चामोदेशनगराघवचनधनव्ययपुरस्सरमारम्भनिवारणेन देशनगरग्राममध्येऽमारिघोषणाकरणेन च जीवदया कलिकालसर्वज्ञ- दावमारि श्रीहेमचन्द्रसूरिप्रतिबोधितश्रीपरमार्हतकुमारपालमहाराजवच्छ्रीहीरसूरीश्वरप्रतियोधिताऽकबरपादशाहिवच सु-है। | घोषणा खार्थिभिः पालयितव्या, यतस्सर्वधर्मस्य सारभूता जीवदयैवाऽविसंवादिनी, तदुक्तमन्यैरपि कारयित___ "श्रूयतां धर्मसर्वखं, श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि, परेषां न समाचरेत् ॥१॥” इति, । व्याऽत्रेत्यअनुमानञ्चात्र-जीवदया सुखार्थिभिरासेवनीया सुखहेतुत्वात्, यत्सुखहेतुभूतं तत्सुखार्थिभिरासेवनीयम् , धिकारः। यथाऽऽहारादिकं, सुखहेतुभूता च जीवदया तस्मात्सुखार्थिभिरासेवनीयेति । उक्तश्च-"सर्वाणि सत्वानि सुखे रतानि, सर्वाणि दुःखाच समुद्विजन्ते। तस्मात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि" ॥१॥ इति । अभयदानप्राधान्यख्यापनार्थ पञ्चराज्ञीदृष्टान्तमुच्यते आसीद्वसन्तपुरपत्तनभूमहेन्द्रो, नानारिपूर्वदमनो वरसद्गुणाढ्यः । आसंस्तदीयदयिताः शुभशीलवत्यः, पञ्चाथ ताभिरसमं बुभुजे स सौख्यम् ॥१॥ दीनान्धदुःखितजनेषु दयालबो ये, खल्पोऽपि यान् स्पृशति नैव मदो धनानाम् । व्यग्रा भवन्ति सततश्च परोपकारे, ये याचिताः परमतुष्टिमवानुवन्ति ॥२॥ श्रीपर्यु०२ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy