SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां CARDAMORE ___१"ईसाबिसायमयको-हमायलोहेहिं एवमाईहिं । देवा वि समभिभूआ, तेसिं कत्तो सुहं नाम ॥३॥" [मानंदीश्वरती इति सिद्धान्तोक्नेस्वर्गसुखमपि दारुणदुःखावहमिति तत्परमार्थदृष्ट्या दुःग्वरूपमेव, किं पुनः क्षणविनश्वरं थे देवानां तडिल्लताकल्पं नरसुखमिति मन्वानानां तदुःखविपक्षीभूतनिरुपाधिकाविचलाव्याबाधानन्तमोक्षसुखाभिलाषु- पर्युषणपर्वाकाणां यत् स्वात्मगृहं यावत्कालं गाढतराज्ञानान्धकारसमवगाढं बृहत्तराश्रवद्वारछिद्रद्वाराऽनादिकालीनानल्पक- 18|ऽऽराधनाममलभग्नविभग्नमभिनवकर्ममलागमनैकहेतुभूतनानाश्रववातायनजालकं तावत्कालं नाऽनन्तसुखास्पदमिति है धिकारः। तच्छुद्ध्यर्थमज्ञानान्धकारविनिवारकप्रदीपदीपनकल्पसम्यग्ज्ञानस्य पूर्वसश्चितकर्ममलशुद्धिकारकसम्मार्जनीमाजनकल्पसम्यक्तपसश्चाभिनवकर्ममलप्रतिरोधकवातायनजालकपिधानकल्पसम्यकसंयमस्य च याऽऽराधना तदद्वितीयहेतुभूते श्रीपर्युषणापर्वणि समागते सति कजलगृहमिवाऽऽधिव्याधिसोपाधिस्थानं नाऽऽत्मवस्त्रशुद्धिकारकमित्यवगम्य तत्परित्यज्य शुभक्षेत्रमपि शुभात्मवीर्योल्लासे निमित्तमिति मत्वा धर्मेकधाम श्रीनन्दीश्वरतीर्थधाम शश्वत्सुषमास्थानं संभूय गत्वा श्रीतीर्थभक्तिभरोल्लसितान्तःकरणैर्देवेन्द्ररष्टदिनावधि जलचन्दनपुष्पाद्यष्टद्रव्यर्जिनबिम्बपूजनं जिनगुणस्तवनं गाननाटकादिकं च कृत्वा तद्यथाऽऽराध्यते तथा सुनिर्मल-IH॥३॥ तरमनोवृत्तिकृदनल्पगुणावासं श्रीजिनमन्दिरं स्वयम्भूरमणसमुद्ररसस्पर्द्धिसमतारसैकनिकेतनाऽपूर्वसमाधिस्थानसुविहितमुनिसङ्घालङ्कृतोपाश्रयं च गत्वा विविधभक्त्याऽर्हद्धर्मानुरक्तैः श्रावकैरपि त्रिकरणयोगेनाराधनी १ ईर्ष्या विषादमदक्रोधमायालोभैः एवमादिभिः । देवा अपि समभिभूताः तेषां कुतस्सुखं नाम ॥३॥ SAMSUCCESS For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy