SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परौतामुखसूत्रम् । Acharya Shri Kailassagarsuri Gyanmandir प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः । इति वक्ष्येतयोर्लक्ष्म सिद्धमल्पं लघीयसः १ ॥ स्वा पूर्वार्थ व्यवसायात्मकं ज्ञानं प्रमाणम् ॥ १ ॥ हिताहितप्राप्तिपरिहार समर्थ हि प्रमाणं ततो ज्ञानमेव तत् ॥ २॥ तनिश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् ॥ ३ ॥ अनिश्चितोऽपूर्वार्थः ॥ ४ ॥ दृष्टोऽपि समारोपात्तादृक् ॥ ५ ॥ स्वोन्मुखतया प्रतिभासनं स्वस्य ध्यवसायः ॥ ६ ॥ श्रर्थस्येव तदुन्मुखतया ॥ ० ॥ घटममात्मना वेद्मि ॥ ८ ॥ कर्मवत्कर्तृकरण क्रियाप्रतीतेः ॥ ९ ॥ शब्दानुच्चारऐऽपि स्वस्यानुभवनमर्थवत् ॥ १० ॥ को वा तत्प्रतिभासिनमर्थमध्यचमिच्छंस्तदेव तथा नेच्छेत् ॥११॥ प्रदीपवत् ॥ १२ ॥ तप्रामाण्यं स्वतः परतश्च ॥ १३ ॥ इति प्रमाणस्य स्वरूपोद्देशः प्रथमः ॥ १ ॥ तद्वेधा ॥१॥ प्रत्यचेतरभेदात् ||२|| विशदं प्रत्यचम् ॥३॥ प्रतोत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यम् ॥ ४॥ इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम् ||५|| नार्थालोको कारणे परिच्छेद्यत्वात्तमोवत् ॥ ६ ॥ तदन्वयव्यतिरेकानुविधानाभावाच्च केभोषडुकज्ञानवन्नकंचर ज्ञानवच्च ॥७॥ श्रुतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् ॥ ८ ॥ स्वावरणचयोपशमलचणयोग्यतया हि प्रतिनियतमर्थं व्यवस्थापयति ॥ ८ ॥ कारणस्य च परिच्छेद्यत्वे करणादिना व्यभिचारः ॥ १० ॥ सामयोविशेषविश्लेषिता खिलावरणमतीन्द्रियमशेषतो मुख्यम् ||११|| सावरणत्वे करणजन्यत्वे च प्रतिबन्धसम्भवात् ॥ १२ ॥ दूति प्रत्यचोद्देशो द्वितीयः ॥ २ ॥ १ लघीयसो विनेयानुद्दिश्य । इति टीका । For Private and Personal Use Only
SR No.020543
Book TitleParikshamukh Sutram
Original Sutra AuthorN/A
AuthorManikya Nandi, Anantvirya, Satishchandra Vidyabhushan
PublisherCalcutta
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy