SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CONTENTS. INTRODUCTION परीक्षामुखसूत्रम् । 1. प्रमाणस्य स्वरूपोद्देशः प्रथमः ... 2. प्रत्यक्षोद्देशो द्वितीयः ... 3. परोक्षोद्देशस्तृतीयः ... 4. प्रमाणस्य विषयोदेशचतुर्थः ... 5. प्रमाणस्य पलोद्देशः पञ्चमः ... 6. परोक्ष्यमाणस्य अाभासोद्देशः पछः परीक्षामुखलघुत्तिः। 1. प्रामाण्य खरूपोदेशः प्रथमः ... 2. प्रत्यक्षोदेशो द्वितीयः 3 परोक्षप्रपञ्चस्ततीयः 4. विषयसमुद्देशश्चतुर्थः 5. पलसमुहेशः पञ्चमः 6. प्रमाणाद्याभाससमुहेशः षष्ठः... For Private and Personal Use Only
SR No.020543
Book TitleParikshamukh Sutram
Original Sutra AuthorN/A
AuthorManikya Nandi, Anantvirya, Satishchandra Vidyabhushan
PublisherCalcutta
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy