SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धूमात् ॥६८॥ नास्मिन् शरौरिणि सुखमस्ति हदयशल्यात् ॥ ६८ ॥ नोदेष्यति मुहतींते शकटं रेवत्युदयात् ॥७०॥ नोदगागरणौ मुहर्त्तात्पूर्व पुष्योदयात् ॥७॥ नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागदर्शनात् ॥७२॥ अविरुद्धवानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापककार्यकारणपूर्वोत्तरसहचारानुपलम्मभेदात् ॥७३॥ नास्त्यत्र भूतले घटोऽनुपलब्धेः ॥७४॥ नात्यत्र शिंगपा वृक्षानुपलब्धेः ।।०५॥ नास्त्यत्राप्रतिबद्धसामर्थोऽनिर्धूमानुपलब्धः ॥७६ ॥ नास्त्यत्र धूमोऽनमेः॥७०॥ न भविष्यति मुहतीते शकटं कृत्तिकोदयानुपलब्धेः ॥७८॥ नोदगागरणिर्मुहर्तात् प्राक्त एव ॥७६॥ नास्त्यत्र समतुलायामुन्नामो नामानुपचधेः ॥८०॥ विरुद्धवानुपलब्धिर्विधौ त्रेधा विरुद्ध कार्यकारणस्वभावानुपलब्धिभेदात् ॥८१॥ यथास्मिन् प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः ॥८९॥ अत्यच देहिनि दुःखमिष्टसंयोगाभावात् ॥८३॥ अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः ॥८४॥ परम्परया संभवसाधनमत्रैवान्तर्भावनौयम् ॥८६॥ प्रभुदत्र चक्रे शिवकः स्थासात् ॥८६॥ कार्यकार्यमविरुद्धकार्यापलब्धौ ॥८७॥ यथा नास्त्यच गुहायां मृगक्रीडनं मृगारिसंशब्दनात् कारणविरुद्धकार्य विरुद्धकार्योपलब्धौ यथा ॥८८॥ व्युत्पत्रप्रयोगस्नु तथोपपत्त्यान्यथानुपपत्त्यैव वा ॥८६॥ अमिमानयं देशस्तथैव धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपपत्तेर्वा ॥६॥ हेतुप्रयोगो हि यया व्याप्तिग्रहणं विधीयते सा च तावन्माण व्युत्पन्चेरवधार्यते ॥६॥ तावता च माध्यमिद्धिः ॥ २॥ तेन पक्षस्तदाधारसूचनायोक्तः ॥ ३॥ प्राप्तवाक्यादिनिबन्धनमर्थज्ञानमागमः ॥६॥ सहजयोग्यतासङ्केतवभाविशिष्टादयो वस्तुप्रतिपत्तिहेतवः ॥६५॥ यथा मेर्वादयः सन्ति ॥ ॥ दति परोक्षोद्देशः बतीयः ॥ ३ ॥ सामान्यविशेषात्मा तदर्थी विषयः ॥१॥ अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थ क्रियोपपत्तेश्च ॥२॥ For Private and Personal Use Only
SR No.020543
Book TitleParikshamukh Sutram
Original Sutra AuthorN/A
AuthorManikya Nandi, Anantvirya, Satishchandra Vidyabhushan
PublisherCalcutta
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy