SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाइम्। १ "प्राप्ते मृपतितो भागे प्रसिद्धे धूनमण्डले । जितं समभिके स्थाने दापयेदन्यथा न तु"-इति। अन्यथा प्रकने मभिकरहिते श्रौतराजभागे(९) धूते जितं पणं बेचे न दापयेदित्यर्थः। पत्र जयपराजयविप्रतिपत्तो निर्णयकारणमा सएव, "द्रष्टारो व्यवहाराणा माविणच तएव हि। घूताख्यव्यवहाराणं द्रष्टारस्तु तएव हि"-इति । कितव एव राज्ञा नियोकव्यः, न तु श्रुताध्ययनसम्पब इत्यु मालवण: । माक्षिणय तएव चूतकारा एक । विष्णुरपि, "कितवेवेव तिष्ठेरन् कितवाः संशयं प्रति। . यएव तत्र द्रष्टारस्तएवैषान्तु माचिण:"-इति । साक्षिणां परस्परविरोधे राजा विचारदित्याह रहस्पतिः, "उभयोरपि मन्दिग्धौ कितवाः स्युः परोक्षकाः । यदा विवेषिणस्ते तु तदा राजा विचारयेत्” इति । कूटयूतकारिणो दण्डमाह याज्ञवल्क्यः, "राज्ञा मचि निर्वास्थाः कूटासोपाधिदेविनः" इति । कूटैरहादिभिरुपाधिभिर्मणिमन्त्रादौनामिति वचनेना ये दिथन्ति तान् श्वपदेनाइथिला स्वराहानिर्वामयेदित्यर्थः । निर्वासने विशेषमाह नारदः,* कितवा एव तिछेरन् कितवानां शमं प्रति,-इति शा। + इत्यमेव पाठः सर्वत्र । (१) अजीतो राज्ञभागो यस्मात्, मिनित्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy