SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । अचा पाशकाः। बन्धधर्मयष्टिका । शलाका दन्तादिमध्यो दीर्घचतरसः । श्राद्यशब्देन कपर्दिकादयो यान्ते । तैः पणपूर्वक घदेवनं क्रौड़नं क्रियते तद्द्यूतं, क्योभिः पक्षिभिः कुक्कटादिभिः वकलाम* उन्मत्तमेषादिभिश्च प्राणिभिर्या पणपूर्विका क्रौड़ा कियते सा समाकय इत्यर्थः । दृहस्पतिरपि, "परिग्रहीताश्चान्योन्यं पक्षिमेषवृषादयः । प्रहरन्तौ हतपणास्तं वदनि समाइयम्" इति । चूतस्थानं मभिकेनाधिष्ठितं कार्यमित्याह मएव,___ "मभिकाधिष्ठिता कार्या तस्करज्ञानहेतवे"-इति । अब पक्षान्तरमाह नारदः, "अथवा कितवो राशे दवा भागं यथोदितम् । प्रकाशदेवनं कुर्युरची दोषो न विद्यते” इति । द्यूतमभाऽधिकारिणे दृत्तिमाह याज्ञवल्क्यः,"म्लहे प्रतिकवृद्धेस्तु मभिकः पञ्चकं शतम् । चीयात् धूतकितवादितराद्दशकं शतम्" इति । परस्परमोत्या कितवपरिकल्पितपणे म्खहः। तत्र तदाश्रया एकशतपरिमिता तदधिकपरिमाणा वा वृद्धिर्यस्थासौ गतिकवृद्धिः, तस्मात् कितवात् पञ्चकं शतं मभिकः अात्महत्यर्थं ग्री * वकालावान्, इति का० । मम तु, कलास,-इति पाठः प्रति भाति । . + प्रहरन्ति, इति शा। रेवं,-इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy