SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः ज्ञातयः पिबन्धवः बन्धवस्तु मातुलादयः । लेख्यं विभागपत्रम्। एभिः विभागनिर्णयो ज्ञातव्यः । चौतकैः पृथक्कने ग्रहार्था । अन्यदपि विभागलिङ्गमाह नारदः, "विभागधर्ममन्देहे दायादानां विनिर्णयः । शामिभिर्भागलेल्येन पृथकार्यप्रवर्तनात् ॥ भ्वावृणमविभकानामेको धर्षः प्रवर्त्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् ॥ साहित्वं प्रातिभाव्यध दामग्रहणमेव च । विभका धातरः कुर्युः नाविभकाः परस्परम् । दानग्रहणपश्वनग्रहक्षेत्रप्रतिग्रहाः । । विभकानां पृथक् शेया दानधर्मव्ययागमाः । येषामेताः किया लोके प्रवर्तन्ते खरस्थिषु । विभकानवगच्छेयुलेख्यमप्यन्तरेण तान्" । सहस्पतिरपि, "पृथगायव्यवधनाः कुसौदध परस्परम् । वणिक्यथञ्च ये कुर्युर्विभकास्ते न संशयः" इति । कुसौदवाणिज्यादिभिर्जिङ्गविभागनिर्णयः माध्यायभावे बेदितव्यः । तथा च सएव, *ज्ञातयः पिटबान्धवामानवान्धवास,-इति शा.स.। + एथक्यञ्चमहायज्ञ श्राद्धादिभिश्च रक्षेत्रैच,-इति शाः । 1 पाक, इति ग्रन्थान्तरोयः पाठः समीचीनः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy