SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम्। ३१ पित्राऽवरुद्धवास्तु समा अपि न विभाज्याः। तथाच गौतमः । “स्त्रीषु संयुताखविभागः” इति। योग इति श्रौतस्मा निसाध्यमिष्टं कर्म लक्ष्यते । क्षेमः इति लब्धपरिक्षणहेतुभूतं वहिर्वेदिदानतड़ागारामनिर्माणादि पूर्त कर्म लक्ष्यते । तदुभयं पिटद्रयविरोधार्जितमप्यविभाज्यम्। तदुक्र लौगाक्षिणा,_ "क्षेमं पूर्त यागमिष्टमित्याहुस्तत्त्वदर्शिनः । अविभाज्ये च ते प्रोके शयनासनमेवच" इति । अथवा । योगक्षेमशब्देन छत्रचामरशस्त्रवाहनादिप्रभृतय उच्चन्ते । प्रचारोग्टहारामादिषु प्रवेशनिर्गममार्गः । मोऽप्यविभाज्यः । यत्त उशनसा क्षेत्रस्याप्यविभाज्यत्वमुक्तम्, "अविभाज्यं मगोत्राणामासहस्रकुलादपि । वाप्यं क्षेत्रञ्च पत्रञ्च कृतानमुदकं स्त्रियः” इति । तत्प्रतिग्रहलब्धक्षेत्रं चत्रियासुतेन माई ब्राह्मणौसुतेन अविभाज्यमित्येवं परम् । "न प्रतिग्रहभूया त्रियादिसुताय च"इति स्मरणत् । अन्ये मन्यन्ते। वस्त्रादयोऽपि विभाज्या एव । तथाच सहस्पतिः,- . "वस्वादयोऽविभज्यायैरुक्तं तैर्न विचारितम् । धनं भवेन्ममृद्धानां वस्त्राखदारसंश्रितम् ॥ मध्यस्थितमनाजीव्यं दातुं तैः कस्य शक्यते । युक्त्या विभजनौयं तदन्यथाऽनर्थकं भवेत् ॥ * याज्यं,-इति ग्रन्थान्तरतः पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy