SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। सौदायिक धनं प्राप्य स्त्रीणां स्वातव्यमिप्यते । यस्मात्तदानुभंस्थार्थं तदेतदुपजीवनम् ॥ विक्रये चैव दाने च यथेष्टं स्थावरेवपि"--इति । पतिदत्तस्थावरेऽपि विशेषमा नारदः,-- "भा प्रौतेग यद्दतं स्त्रिशे तस्मिनातेऽपि छ। मा यथाकाममनीयात् दद्यात् वा स्थावराहते. इति । पिचादिभिरूपाध्यादिना दत्तं स्त्रीधनं न भवतीत्या कात्यायनः,-- "तत्र मोपाधि यहत्तं यच्च योगवशेन वा । पित्रा भ्रात्राऽथवा पत्या न तत् स्त्रीधनमिष्यते"--इति । उत्सवादी धारणार्थ दत्तमलदारादिकं मोपाधिदत्तम् । योगवशेन वचनादिनेत्यर्थः । शिल्पादिप्राप्तमपि स्त्रीधनं न भवतीत्याह मएव, "प्राप्तं शिल्पैस्तु यहत्ती प्रौत्या चैव यदन्यतः । भर्तुः स्वाम्यं तदा तत्र शेषं तु स्वोधनं स्मृतम्”--इति । अन्यतः खादित इति यावत्(९) । तदेतत् स्त्रीधनं दुहिनदौहित्रपुत्ररहितायां स्त्रियामतीतायां बान्धवा भादयो ग्टहन्ति । अत्रैवं क्रमः। मातरि वृत्तायां प्रथमं दुहिता ग्रहाति। अतएवोकं तेनैव, * तैर्दत्तं तत् प्रजीवनम्,--इति ग्रन्थान्तरतः पाठः। + यद्वितं,-इति ग्रन्थान्तरतः पाठः । भवेत्,-इति ग्रन्थान्तरकृतः पाठः । (१) खंबातिः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy