SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राह याज्ञवल्क्यः, - www. kobatirth.org व्यवहार काळम् । सर्वे सपिण्डास्तद्दायं विभजेयुर्यथा ंशतः " - इति । वानप्रस्थयतिनैष्ठिकब्रह्मचारिणां धनं को वा ग्टहातीत्यपेचिते Acharya Shri Kailassagarsuri Gyanmandir " वानप्रस्थयतिब्रह्मचारिणां चक्थभागिनः । क्रमेणाचार्य्यसच्छिष्यधर्म भ्राषेकतौर्थिनः” - इति । * ३६५ sa प्रातिलोम्यक्रमेण नैष्ठिकब्रह्मचारिणां धनं श्राचार्थीग्वाति, न पिचादिः । उपकुर्वाणकस्य धनं पित्रादयएव ग्टहन्ति । यतेस्तु धनमध्यात्मशास्त्रश्रवणधारणतदनुष्ठानचमः सच्छिष्यो ग्टहाति । दुर्हन्तस्य भागानर्हलात् । वानप्रस्थधनं धर्मभ्राचकतीर्थो हाति । धर्मवाता समानाचार्य्यकः । एकतौर्थी एकाश्रमी । धर्मभ्राता ereranaौर्थी च धर्मभ्रात्रेकतीर्थो । श्रथवा । वानप्रस्थयतिब्रह्मचारिणां धनमाचार्य्यमच्छिव्यधर्मभ्रात्रेकतीर्थिनः क्रमेणैव ग्टशन्ति । पूर्वपूर्वाभावे उत्तरोत्तरोग्टहातीत्यर्थः । यत्तु वसिष्ठेनोक्तम् । “अनंशास्वाश्रमान्तरगताः” - इति । तदन्याश्रमिणामन्याश्रमिधनग्रहणनिषेधपरम् । न तु ममानाश्रमिणां परस्परस्क्थग्रहण निषेधपरम् । 1 नम्येतेषां धनसम्बन्धएव नास्ति कुतस्तदिभागः । प्रतिग्रहादेर्धनार्जनोपायस्य निषिद्धत्वात् । “अनर्थनिचयो भिचुः” – इति गौतमस्मरणाच । तच, “श्रोमासस्य षषां वा तथा संवत्सरस्य च । श्रर्थस्य निचयं कुर्य्यात् तमाश्वयुजे त्यजेत्” क्रमादश्वयुजे, - इति शা° । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy