SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। चतुर्थीशहराः, अपि तु ग्रामाच्छादनमेव लभन्ने इत्यर्थः । यत्तु विष्णुनोत्रम्, "अप्रशस्तास्तु कानौनगूढ़ोत्पन्नसहोदजाः । पौनर्भवञ्च ते नैव पिण्डऋक्यांशभागिनः"-इति । नदौरसे सति चतुर्थी शनिषेधनपरमेवर)। यह मनुनोक्तम्, "एकएवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । पोषाणामानशंस्याथै प्रदद्यात्तत्प्रजौवनम्" इति । तदौरसप्रशंसापरमेव न चतुर्थीशभागनिषेधपरम् । अन्यथा चतुर्थांशभागप्रतिपादकवशिष्ठकात्यायनवचनथोरानर्थक्यप्रसङ्गात् । घदपि तेनैवोकम्, “षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैटकाद्धनात् । औरमोविभजन् दायं पित्र्यं पञ्चममेवच” इति । तत्रेयं व्यवस्था । अत्यन्तगुणवत्त्वे चतुर्थीशभागित्वं, प्रतिकूलत्वनिर्गुणत्वयोः षष्ठांशभागित्वं, प्रतिकूलत्वमाचे निर्गुणत्वमात्रे च पञ्चमांशभागित्वमिति । यदपि हारीतेनोक्तम् । “विभजिय्यमाण एकविंशो कानीनाय दद्यात्, विशं पौनर्भवाय, एकोनविंश? * प्रदद्यात्त प्रगौवनम्,-इति का० | + एकविंशत्,--इति शा। विंशत्, इति शा। 6 एकानविंशत्, इति शा। (१) न तु ग्रासाच्छादन निषेधपरमिति भावः । (२) तथाच प्रतिकूलत्वनिर्गुणत्वे मिलिते षष्ठांशप्रयोजिके, प्रत्येकन्तु पञ्चमांशप्रयोजिके इति भावः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy