SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४६ पराशरमाधवः। एवं जातिवैषम्ये चाहृणां भगिनौनां च मयया वैषम्ये च सर्वत्रायं नियम इति मेधातिथेाख्यानम् । एतदेव विज्ञानेश्वरयोगिनोऽप्यभिप्रेतम् । भारुचिस्तु। चतुर्भागपदेन विवाहसंस्कारमात्रोपयोगि द्रव्यं विवक्षितम् । अतो दायभावमसंस्कृतकन्यानां नास्तौति मन्यते। तदेव चन्द्रिकाकारस्थाप्यभिप्रेतम् । तदाह । “श्रतएव न दायभागार्थमंशहरणम्, किन्तु विवाहसंस्कारार्थम्। श्रतएव देवलेनोक्रम्, “कन्याभ्यश्च पिनद्रव्यं देयं वैवाहिकं वसु” इति । अत्र यद्यक्रियुक्तं, तद्ग्राह्यम् । जीवदिभागे तु यत्किञ्चित् पिता ददाति तदेव लभते कन्या, विशेषाश्रवणात् । पियधनाभावे नारदः, "अविद्यमाने पित्रर्थ खांशादुत्य वा पुनः । अवश्य कार्याः संस्काराः सङ्कोचोऽत्र विवक्षित:(१)-इति । भ्रातृणां भगिनौनां च संस्काराः जातकर्माद्याः पूर्वसंस्कृतैः भातभिः पिटधनाभावेऽपि मावश्यकत्वेन कर्त्तव्याः। पैटकद्रव्यविभागकाले खदत्तालङ्कारादिकमपि कन्यका प्राप्नोतीत्याह शङ्खः, "विभज्यमाने वै दाये कन्याऽलङ्कारमेव हि"-दति । किञ्चित् स्त्रीधनं च लभेतेनि)। मुख्यगौणपुत्राणां वरूपं दायग्रहणक्रमच्चाह याज्ञवल्क्यः, * इत्यमेव पाठः सर्ववाद पुस्तकेषु। मम तु, पिटद्रव्यात्, इति पाठः समीचीनः प्रतिभाति । पिटद्रव्याभावे भाटभगिनीनां संस्कारे व्ययहासः कर्तव्य इत्यभिप्रायः । (२) अयमप्यंशः प्रवचनस्यैव शेषति प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy