SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४४ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir स्यैकपुचस्य क्थग्रहणप्रकारमाह देवल:, - “श्रानुलोम्येन पुत्रस्तु पितुः सर्वस्वभाग्भवेत्” इति । एतच्च निषादव्यतिरिऋविषयम् । अतएवोक्कं तेनैव, - "निषाद एकपुत्रस्तु विप्रस्तस्य तृतीयभाक् । at aftes: कुल्यो वा स्वधादाता तु संहरेत्” इति । यत्तु मनुवचनम्,— C “यद्यपि स्यात्तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत् । नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः " - दूति । तदशुश्रूषुशृद्रापुत्रविषयम् । चत्रियेण वैश्येन वा शूद्रायामुत्पन्नः एकः पुत्रः श्रर्द्धमेव हरेत्, न निषादवत् दतीयमंशम् । तथा बृहद्विष्णुः । “द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्द्धहराऽपुचस्य ऋक्यस्य या गतिः या भागार्धस्य " - - इति । प्रत्यासन्नमपिण्डस्यान्यदधें भवतौत्यर्थः । अजीव विभागे केषुचित् भ्रातृष्वसंस्कृतेषु भगिनीषु वा ऽ संस्कृतासु तत्संस्कार: पूर्व संस्कृतैर्भ्रातृभिः कर्त्तव्य इत्याह व्यासः, - “असंस्कृतास्तु ये तच पैढकादेव ते धनात् । संस्काr भ्रातृभिः येहैः कन्यकाश्च यथाविधि ” - इति । भगिनोसंस्कारे तु विशेषमाह याज्ञवल्क्यः, is “असंस्कृतास्तु संस्कार्य्या भ्रातृभिः पूर्वसंस्कृतेः । भगिन्यथ निजादंशाद्दत्वा त्वंनं तुरीयकम्” इति । पितुरूर्ध्वं विभजविभिरसंस्कृता भ्रातरः समुद्रायद्रव्येष संस्कर्तव्याः । भगिन्या संस्कृताः निजादंशाद्यन्जातीया कन्यका तजातीयपुत्रभागात् तुरीयं चतुर्थं भागं दत्वा संस्कर्तव्याः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy