SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७७ पराशरमाधवः। नदौस्रोतःप्रवाहेण* पूर्वस्वामौ लभेच्च ताम्" इति। तां मशस्यां भूमि पूर्वखामी यावदुप्तशस्यफलप्राप्तिस्तावलभेतेत्यर्थः। फलप्राप्तेरूद्धं तु पूर्ववचनविषयसमानता। राजदत्तविषये कचिदपवादमाह सएव, “या राज्ञा क्रोधलोभेन छलन्यायेन वा हता। प्रदत्ताऽन्यस्य तष्टेन न मा मिद्धिमवाप्नुयात्" इति । एतञ्च खत्व हेतुप्रमाणवत्क्षेत्रविषयम्। प्रमाणाभावे तु सए वाह "प्रमाणरहितां भूमि भुचतोयस्य या पता। गुणाधिकाय वा दत्ता तस्य तां न विचालयेत्” इति। ग्टहादिविषये निर्णयस्तेनैव दर्शितः, "निवेशकालादारभ्य ग्रहवा-पणादिकम्।। थेन यावद्यथा भुक्तं तस्य तन्त्र विचालयेत् ॥ अरनिद्वयमुत्सृज्य परकुल्यादि वेशयेत्” इति । अवस्करादिभिश्चतुष्यथादिकं न रोधयेदित्याह नारदः, "अवस्करस्थलश्वभ्रझमस्यन्दनिकादिभिः । चतुष्पथसुरस्थानराजमार्गाव रोधयेत्” इति । रहस्पतिः, "यान्यायान्ति जना येन पशवश्वानिवारिताः । तयते संसरणं न रोद्धव्यन्तु केनचित्" इति । * प्रवाहे च,-इति का० प्रा० । + सहचाप णादिकम्,-इति प्रा० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy