SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org [日] प्रायवित्तकाव्यम् । वैश्यं वा क्षत्रियं वाऽपि निर्दोषं योऽभिघातयेत् * । सेोऽतिकृच्छ्रयं कुर्य्यात् गोविंशदक्षिणां ददत् ॥१७॥ निर्देषमिति विशेषणात् सदोषबधे न्यूनं प्रायश्चित्तं द्रष्टव्यम् । तच्च चतुब्विंशतिमते दर्शितम्, - * पातयेद्, - इति मु० । + दयादिकं - इति मु० । Acharya Shri Kailassagarsuri Gyanmandir “चत्रियस्य बधं कृत्वा परेञ्चान्द्रायणचयम् । वैश्यस्य तु दयं कुर्य्यात् शूद्रस्यैन्दवमेव च” - इति ॥ यन्तु संवर्त्तेन ततोऽपि न्यूनं प्रायश्चित्तमुक्तम्, - “निहत्य चचियं मोहात् चिभिः क्रेर्विशुद्यति । कुर्य्यादेवानुपूर्व्येण चौन् कृच्छ्रांस्तु यथाविधि ॥ वैश्यश्त्यान्तु सम्प्राप्य कथंचिन्मूढचेतनः । शच्छ्रातिछौ कुर्व्वीत स नरोवेवघातकः ॥ कुर्य्यात् शूद्रबधे विप्रः कृच्छ्रं सान्तपनं तथा” - इति । एतत् सदोषस्याकामक्कतबधे प्रोक्तमित्यविरोधः । ननु, निर्दोषला बधे मदक्षिणातिकच्छ्रयाधिकां प्रायश्चित्तं मनुना दर्शितम्, - " श्रकामतस्तु राजन्यं विनिपात्य दिजोत्तमः । वृषभेकसहसा गा दचात् ङ्घर्षमात्मनः । ॥ चब्दं चरेदा नियतो जटी ब्राहणे व्रतम् । वसन् दूरतरे ग्रामे वृचमूलनिकेतनः ॥ + सुचरितव्रतः, - इति मु० । 10 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy