SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २४ "सभा प्रपा देवग्रहं तड़ागारामसंस्कृतिः । तथाऽनाथदरिद्राणां संस्कारो यजनक्रिया ॥ कुलायनं निरोधश्च कार्यमस्माभिरंशतः । यत्त्वेवं लिखितं पत्रं धा मा समयक्रिया ॥ पालनौया समस्तैस्तु यः समर्थो विसंवदेत् । सर्वस्व हरणं दण्डस्तस्य निर्वासनं पुरात्" इति । यजनक्रिया सोमयागादिकर्तृभ्यो दानम् । कुलायनं दुर्भिक्षादिपौड़ितवृथागमनम्।। तस्मिन्त्रागते मति यत्संविधान विधेयं, नदेव तच्छन्देनोचते। निरोधः दुर्भिक्षाद्यपगमपर्यन्तं धारणम् । अंशतः ग्टहक्षेत्रपुरुषादिप्रयुक्रसंग्टहोतधनेनाढ्यकत्वेन वा स्थितेन कार्यमिति । एवं कृता समयक्रिया न केवलं समुदायिभिः पालनौया, किन्तु राज्ञाऽपौत्याह नारदः, “पाषण्डनेगमश्रेणिपूगबातगणादिषु । संरक्षेत्ममयं राजा दुर्ग जनपदे तथा"-दूति । पाषण्डा वेदवाह्या वेदोक्रलिङ्गधारिणे वा अतिरिका वा सर्वे लिङ्गिनः । तेषु मध्ये अभिचरणाद्याः ममयाः मन्ति। नैगमाः मार्थिका वणिकप्रभृतयः । तेषु सकल्पकमन्देशहरपुरुषतिरस्कारिणो दण्ड्या इत्येवमादयो बहवः ममयाः विद्यन्ते। अथवा, मैगमा * इत्यमेव पाठः सर्वत्र । मम तु, यौवं,-इति पाठः प्रतिभाति । । इत्यमेव पाठः सर्वत्र । मम तु, पीडितजनागमनम्,-इति पाठः प्रतिभाति । 32 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy