________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२४
"सभा प्रपा देवग्रहं तड़ागारामसंस्कृतिः । तथाऽनाथदरिद्राणां संस्कारो यजनक्रिया ॥ कुलायनं निरोधश्च कार्यमस्माभिरंशतः । यत्त्वेवं लिखितं पत्रं धा मा समयक्रिया ॥ पालनौया समस्तैस्तु यः समर्थो विसंवदेत् । सर्वस्व हरणं दण्डस्तस्य निर्वासनं पुरात्" इति । यजनक्रिया सोमयागादिकर्तृभ्यो दानम् । कुलायनं दुर्भिक्षादिपौड़ितवृथागमनम्।। तस्मिन्त्रागते मति यत्संविधान विधेयं, नदेव तच्छन्देनोचते। निरोधः दुर्भिक्षाद्यपगमपर्यन्तं धारणम् । अंशतः ग्टहक्षेत्रपुरुषादिप्रयुक्रसंग्टहोतधनेनाढ्यकत्वेन वा स्थितेन कार्यमिति । एवं कृता समयक्रिया न केवलं समुदायिभिः पालनौया, किन्तु राज्ञाऽपौत्याह नारदः,
“पाषण्डनेगमश्रेणिपूगबातगणादिषु ।
संरक्षेत्ममयं राजा दुर्ग जनपदे तथा"-दूति । पाषण्डा वेदवाह्या वेदोक्रलिङ्गधारिणे वा अतिरिका वा सर्वे लिङ्गिनः । तेषु मध्ये अभिचरणाद्याः ममयाः मन्ति। नैगमाः मार्थिका वणिकप्रभृतयः । तेषु सकल्पकमन्देशहरपुरुषतिरस्कारिणो दण्ड्या इत्येवमादयो बहवः ममयाः विद्यन्ते। अथवा, मैगमा
* इत्यमेव पाठः सर्वत्र । मम तु, यौवं,-इति पाठः प्रतिभाति । । इत्यमेव पाठः सर्वत्र । मम तु, पीडितजनागमनम्,-इति पाठः प्रतिभाति ।
32
For Private And Personal Use Only