________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२४७
अथ सम्बिव्यतिक्रमाख्यविवादपदस्य
विधिरुच्यते। तम्य लक्षणं नारदेन व्यतिरेकमुखेन दर्शितम्,
“पाषण्डनैगमादीनां स्थितिः समय उच्यते ।
ममयस्यानपाकर्म तद्विवादपदं स्मृतम्” इति । समयस्यानपाकर्म अव्यतिक्रमः समयपरिपालनम् । तद्व्यतिक्रममाणं विवादपदं भवतीत्यर्थः । तदुपयोगिनमर्थमाह सहस्पतिः,
“वेदविद्याविदोविप्रान् श्रोत्रियांश्चाग्निहोत्रिणः ।
आहत्य स्थापयेत्तत्र तेषां वृत्तिं प्रकल्पयेत्” इति । याज्ञवल्क्योऽपि,
"राजा कृत्वा पुरे स्थानं ब्राह्मणन् न्यस्य तत्र तु ।
विद्यान् दृत्तिमद्रूयात्स्वधर्मः पाल्यतामिति”-इति । ब्राह्मणन् त्रैविद्यान् वेदत्रयसम्पन्नान् वृत्तिमद्भूरिहिरण्यादिउम्पन्नं कृत्वा स्वधर्मावर्णाश्रमश्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामेति तान् ब्रूयात् । वृत्तिसम्पत्तिश्च वृहस्पतिना दर्शिता,
"अनाच्छेद्यकराम्तेभ्यः प्रदद्यात् ग्टहभूमयः । मुक्तभाव्याश्च(१) नपतिलेखयित्वा स्वशासने” इति । तेभ्यो दद्यादित्यर्थः । तेषां कर्त्तव्यमाह वृहस्पतिः,
"नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।
(0) अनाच्छेद्य कराः, न बाच्छेद्यः घाहर्त्तव्यः कसेराजग्राह्यभागोयासां
तथाविधाः। ग्रहभूमय इति द्वितीयार्थ प्रथमा। एहभूमीरित्यर्थः। मुक्तभाव्यास्त्यक्तराजदेयाः।
For Private And Personal Use Only