________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२४५
न तस्य प्रतिमोक्षोऽस्ति न विशद्धिः कथञ्चन" इति। याज्ञवल्क्योऽपि,
"प्रव्रज्याऽवसितो राज्ञो दास आमरणान्तिकम्" इति। प्रव्रज्या वसितस्य दासत्वं ब्राह्मणेतरविषयम् । ब्राह्मणस्तु निवास्यइत्याह कात्यायनः,
"प्रव्रज्याऽवमिताये तु वयोवर्ण द्विजातयः ॥
निर्वासं कारयेदिप्रं दासत्वं क्षत्रियं विशः” इति । निर्वासनप्रकारमाह नारदः,
"पारिवाज्यं ग्रहौत्वा तु यः स्वधर्म न तिष्ठति।
श्वपदेनाङ्कयित्वा तं राजा शौघं प्रवासयेत्” इति । प्रव्रज्यावमितात्मविक्रेटव्यतिरिकानामबाकालमृतादौनां दास्यापनयनप्रकारमाह मएव,
"अन्नाकाले मृतोदास्यान्मुच्यते गोदयं ददत् । नगचितं दुर्भिक्षे यत् न तु शोदकर्मणा ॥ आहितोऽपि धनं दत्वा स्वामी यद्येनमुद्धरेत् । खपर्याप्तमृणं दत्वा तदृणात्म विमुच्यते ॥ भक्रस्योत्क्षेपणेनैव भकदामो विमुच्यते ।
निग्रहाद्दड़वायास्तु मुच्यते बड़वाऽऽहतः" इति। खामिनः प्राणसंरक्षणादपि ग्टहजातादयः सर्वे दास्यान्मच्यन्ते इत्याह नारदः,
* इत्य मेव पाठः सर्वत्र । भक्षितश्चापि यत्तेन न तच्छध्यति कर्मणा,
इति ग्रन्थान्तर तपाठस्त समीचीनः ।
For Private And Personal Use Only