SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २४५ न तस्य प्रतिमोक्षोऽस्ति न विशद्धिः कथञ्चन" इति। याज्ञवल्क्योऽपि, "प्रव्रज्याऽवसितो राज्ञो दास आमरणान्तिकम्" इति। प्रव्रज्या वसितस्य दासत्वं ब्राह्मणेतरविषयम् । ब्राह्मणस्तु निवास्यइत्याह कात्यायनः, "प्रव्रज्याऽवमिताये तु वयोवर्ण द्विजातयः ॥ निर्वासं कारयेदिप्रं दासत्वं क्षत्रियं विशः” इति । निर्वासनप्रकारमाह नारदः, "पारिवाज्यं ग्रहौत्वा तु यः स्वधर्म न तिष्ठति। श्वपदेनाङ्कयित्वा तं राजा शौघं प्रवासयेत्” इति । प्रव्रज्यावमितात्मविक्रेटव्यतिरिकानामबाकालमृतादौनां दास्यापनयनप्रकारमाह मएव, "अन्नाकाले मृतोदास्यान्मुच्यते गोदयं ददत् । नगचितं दुर्भिक्षे यत् न तु शोदकर्मणा ॥ आहितोऽपि धनं दत्वा स्वामी यद्येनमुद्धरेत् । खपर्याप्तमृणं दत्वा तदृणात्म विमुच्यते ॥ भक्रस्योत्क्षेपणेनैव भकदामो विमुच्यते । निग्रहाद्दड़वायास्तु मुच्यते बड़वाऽऽहतः" इति। खामिनः प्राणसंरक्षणादपि ग्टहजातादयः सर्वे दास्यान्मच्यन्ते इत्याह नारदः, * इत्य मेव पाठः सर्वत्र । भक्षितश्चापि यत्तेन न तच्छध्यति कर्मणा, इति ग्रन्थान्तर तपाठस्त समीचीनः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy