SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २२६ “कामक्रोधाखतन्नादा कौवोन्मत्तममोहितैः । व्यत्यामपरिहामाच यहत्तं तत्पुनहरेत् ॥ या तु कार्यस्य मियर्थमुत्कोचा स्थाप्रतिश्रुता। तस्मिन्नपि प्रसिद्धेऽर्थे न देया स्थात् कथञ्चन । अथ प्रागेव दत्ता स्थात् प्रतिदायः स तां बलात् । दण्डकादशगुणमाहुर्गा¥यमानवाः” इति । उत्कोचखरूपमाह मएव, "नेहसाहमिकोवृत्तपारदारिकसम्भवात् । दर्शनादृत्तनष्टस्य तथाऽसत्यप्रवर्तनात् ॥ प्राप्तमेतैस्तु यत्किञ्चिदुत्कोचाख्यं तदुच्यते । न दाता तत्र दण्ड्यः स्यान्मध्यस्वचैव दोषभाक्” इति । मध्यस्थ उक्तानुवादकः । चकारात् ग्राहकः समुच्चीयते। तावुभौ होषभाजौ दण्डनीयावित्यर्थः । पार्नदत्तेत्यादिकं तु धर्मकार्ययतिरिक्रविषयम् । तथाच मएव, "वस्थेनान वा दत्तं श्रावितं धर्मकारणात् । अदत्वा तु मृते दाप्यस्तत्मुतो नाच संशयः" इति। मनुरपि मोपाधिकदानादेनिवर्त्तनीयतामाह, “योगाधमनविक्रीतं योगदानप्रतिग्रहम् । * इत्यमेव पाठः सर्वत्र । तस्मिनर्थेऽप्रसिद्धे तु,-इति ग्रन्थान्तरीयः पाठस्तु समीचीनः । + शंसनात्, इति ग्रन्थान्तर धतः पाठः । + उक्तायादका, इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy