SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। सम्भूयकारिणां परस्परं विवादनिर्णयप्रकरमाह वृहस्पतिः, "परचौकाः माक्षिणश्च तएवोकाः परस्परम् । संन्दिग्धेऽर्थ वञ्चनायां ते न चेद् द्वेषसंयुताः ॥ यः कश्चिदञ्चकस्तेषां विज्ञातः क्रयविक्रये । शपथैः स वियोङ्यः स्यात् सर्ववादेवयं विधिः" इति । देवराजकृतद्रव्यहानिविषयेऽप्याह मएव, "क्षयहानिर्यदा तत्र देवराजकृताद्भवेत् । सर्वेषामेव या प्रोका कल्पनौया थथाउंशतः" इति । चयायैव हानिः क्षयहानिः, न तु क्षयाद्यों व्ययः। प्रातिखिकदोषेण द्रव्यना भएवाह, "अनिर्दिष्टो वार्यमाण: प्रभादाद्यस्तु नाशयेत् । तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम्”-इति । अनिर्दिष्टः समवाय्यः, न तु अनुज्ञातः। चौरादिभ्यः पालयितुलाभाधिक्यमस्तोत्याह कात्यायनः, "चौरतः सलिलादने व्यं यस्तु समाहरेत् । सस्यांशो दशमो देयः सर्वव्येष्वयं विधि:-इति । समाहरेत् खशक्त्या परिपालयेत् । यस्तु समवायिभिः प्रयुक्तं धनं समवायिभिः सह प्रतिपादनादिभिः न साधयति, तस्य लाभहानिः। तदाह रहस्पतिः, * न विदेषसंयताः,-इति ग्रन्थान्तरतः पाठः। + प्रवासार्थ, इति का। । तस्यांशं दशमं दत्वा महोयुस्ते ततोऽपरम्, इति पाठान्तरम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy