________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
नारदोऽपि,
"अखामिना छतो यस्तु क्रयो विक्रयएवच ।
प्रकृतः स तु विज्ञेयो व्यवहारेषु नित्यशः" इति । ततचाखामिविक्रये याज्ञवल्क्यः,
"इतं प्रणष्टं यट्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षणवतिं पणान्” इति । यदा पुनः परहस्तादवाप्नुयात्म धनखामो, तदा त्वाह एव,
"नष्टापहतमासाद्य हर्तारं ग्राहयेचरम् ।
देशकालातिपत्तौ वा सहोला* खयमर्पयेत्” इति । नष्टमपहतं वा स्वकीयद्रव्यं अधिगन्तुरपहर्तुर्वा हस्ते दृष्ट्या अधिगन्तारमपहर्तारं वा राजपुरुषादिभिर्याहयेत् पुरुषः; राजाद्यानयनार्थदेशकालातिक्रमोगवति, तदा स्वयमेव यहोवा राजे समर्पयेदित्यर्थः । यदा पुनर्विक्रयार्थमेव स्वकीयं द्रव्यं क्रतुइस्ते पश्यति, तदाऽप्याह मएव,
"वं लभेतान्यविक्रौतं क्रेतर्दोषोऽप्रकाशिते ।
होनाद्रहो हौनमूल्ये बेलाहौने च तस्करः" इति । खामौ स्वसम्बन्धिद्रव्यमन्यविक्रीतं यदि पश्यति, तदा लभेत पौयात् । अखामिविक्रयस्थ स्वत्वहेतुत्वाभावात् । क्रतुः पुनरप्रकामिते गोपिते क्रये दोषो भवति। हौनाट्यागमोपायहीनात् रहएकान्ते होनमूल्ये अल्पतरेण द्रव्येणाधिकमूल्ये वेलाहीने राव्यादौ
* ग्रहौता, इवि ग्रन्थान्तरध्वः पाठः ।
For Private And Personal Use Only