SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। नारदोऽपि, "अखामिना छतो यस्तु क्रयो विक्रयएवच । प्रकृतः स तु विज्ञेयो व्यवहारेषु नित्यशः" इति । ततचाखामिविक्रये याज्ञवल्क्यः, "इतं प्रणष्टं यट्रव्यं परहस्तादवाप्नुयात् । अनिवेद्य नृपे दण्ड्यः स तु षणवतिं पणान्” इति । यदा पुनः परहस्तादवाप्नुयात्म धनखामो, तदा त्वाह एव, "नष्टापहतमासाद्य हर्तारं ग्राहयेचरम् । देशकालातिपत्तौ वा सहोला* खयमर्पयेत्” इति । नष्टमपहतं वा स्वकीयद्रव्यं अधिगन्तुरपहर्तुर्वा हस्ते दृष्ट्या अधिगन्तारमपहर्तारं वा राजपुरुषादिभिर्याहयेत् पुरुषः; राजाद्यानयनार्थदेशकालातिक्रमोगवति, तदा स्वयमेव यहोवा राजे समर्पयेदित्यर्थः । यदा पुनर्विक्रयार्थमेव स्वकीयं द्रव्यं क्रतुइस्ते पश्यति, तदाऽप्याह मएव, "वं लभेतान्यविक्रौतं क्रेतर्दोषोऽप्रकाशिते । होनाद्रहो हौनमूल्ये बेलाहौने च तस्करः" इति । खामौ स्वसम्बन्धिद्रव्यमन्यविक्रीतं यदि पश्यति, तदा लभेत पौयात् । अखामिविक्रयस्थ स्वत्वहेतुत्वाभावात् । क्रतुः पुनरप्रकामिते गोपिते क्रये दोषो भवति। हौनाट्यागमोपायहीनात् रहएकान्ते होनमूल्ये अल्पतरेण द्रव्येणाधिकमूल्ये वेलाहीने राव्यादौ * ग्रहौता, इवि ग्रन्थान्तरध्वः पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy