SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकागडम्। १७३ "ढणकाष्ठेष्टकासूचकिण्वचर्मास्थिवर्मणम् । हेतिपुष्पफलानाञ्च वृद्धिस्तु न निवर्त्तते” इति । किण्वः सुराद्रव्योपादानभूतो मलविशेषः। चर्म वाणादिनिवारकफल्लकः। वर्म तनुचम्। हेतिरायुधम् । पुष्यफलयोयनिवृत्तिरत्यन्तसमृद्धवाधमणविषयः । अन्यथा त्रिगुणवृद्धिप्रतिपादकव्यासवचनविरोधः पूर्ववदिशेयः। वसिष्ठोऽपि, "दण्डवास्थिश्टङ्गाणं मृण्मयानां तथैवच । अक्षया वृद्धिरेतेषां पुष्पमूलफलस्य च” इति । सहस्पतिरपि, "शिखावृद्धिं कायिकाञ्च भोगलाभं तथैवच । धनी तावत्समादद्यात् यावन्मूलं न शोधितम्” इति । तदेवं, परिपूर्ण ग्रहीत्वाऽऽधिमित्यत्र श्राधेः परिपूर्णत्वनिरूपएप्रमागता मविशेषा वृद्धिर्निरूपिता। इदानीमाधिर्निरूप्यते। तत्र नारदः, "अधिक्रियत इत्याधिः स विज्ञेयो दिलक्षणः । इतकालोपनेयश्च यावद्देयोद्यतस्तथा ॥ स पुनर्दिविधः प्रको गोप्योभोग्यस्तथैवच"-इति । ग्टहौतस्य द्रव्यस्योपरि विश्वासार्थमधमणेनोत्तमणे अधिक्रियते For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy