SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । यम्त पापमजित्वा च पातयेद्द्विगुणं दमम्” इति । तौरितानुशिष्टयोर्भेदः कात्यायनेन स्पष्टीकृतः, "असत्मदिति यः पक्षः सभ्यैर्वा योऽवधार्यते । तौरितः सोऽनुशिष्टस्तु साक्षिवाक्यात् प्रकीर्तितः" इति । यत्पुनर्मनुनोतम्, "तीरितं चानुशिष्टं च यत्र कचन यद्भवेत् । कृतं तद्धर्मती विद्यान्न तद्भूयोऽपि वर्त्तयेत्।'-दति । तत्वोकृतत्वादिनिवृत्ति हेत्वभावविषयम् । त्यादिविषये पुनर्व्यवहारः प्रवर्तनौयः । तदाह नारदः, "स्त्रीषु रात्रौ वहिर्दामादन्तर्वमखरातिषु । व्यवहारः कृतोऽप्येषु पुनः कर्त्तव्यतामियात्" इति । बलात्कारादिना कृतोऽपि व्यवहारो निवर्तनौय इत्याह याज्ञवल्क्यः, “बलोपधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् । स्त्रौनक्रमन्तरागारवहिःशत्रुतं तथा"-इति । धर्ट वैगुण्येऽपि पुनर्व्यवहारासिद्धिमाह मएव, "मत्तोन्मत्तार्त्तव्यमनिबालभौतादियोजितः । असंबद्धकृतश्चैव व्यवहारो न सिध्यति" इति । आदिशब्देन वृद्धवादिप्रयुक्रव्यवहारो रह्यते । तथाच मनुः, इत्यमेव पाठः सर्वत्र । मम तु, पुनर्नित्वा च तं पापं,-इति पाठः प्रतिभाति । iतयोनिवर्तयेत्,-इति ग्रन्थान्तरीयः पाठः समीचीनः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy