SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३० www. kobatirth.org पराशर माधव व्यासः, - श्रादित्यचन्द्रावनिलोऽनलच द्यौर्भूमिरापोहृदयं यमश्च । श्रहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् " -- इति । Acharya Shri Kailassagarsuri Gyanmandir तदनन्तरं पितामहः, - T “ज्योतिर्विद्राह्मणश्रेष्ठः कुर्य्यात्कालपरीचणम् । विनाद्यः पञ्च विज्ञेयाः परीचा कालकोविदैः ॥ साक्षिणो ब्राह्मणश्रेष्ठाः यथादृष्टार्थवादिनः । ज्ञानिनः शुचयोऽलुब्धाः नियोक्तव्या नृपेण तु ॥ तेषां वचनतो गम्यः शुद्धयुक्तिविनिर्णयः *” - इति ॥ आरोपितञ्च विनाडीपञ्चकं यावत्तावत्तथैवां स्थापयेत् । दशगुवंक्षरोच्चारणकालः प्राणः, षट्माणा विनाड़िका । उक्तञ्च - “दशगुर्वक्षरः प्राणः षट्प्राणाः स्याद्विनाड़िका ” - इति । शुध्यशुद्धि निर्णयकारणमाह नारदः, - "तुलितो यदि वर्धेत विशुद्धः स्यान्न संशयः । समोवा हीयमानो व न विशुद्धो भवेन्नरः - इति ॥ “अधोगता न वै शयेच्छुद्ध्ये दूर्ध्वगतस्तथा । * इत्यमेव पाठः सर्व्व । मम तु शुद्धाशुद्धिविनिर्णयः, -इति पाठः प्रतिभाति : । यावत्तथैव इति का For Private And Personal Use Only ---
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy