SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८ पराशरमाधवः। "त्यज्यमाने ग्राहक्षेत्रे विद्यमाने तु राजनि । भुतिर्यस्य भवेत्तस्य न लेख्यं तत्र कारणम्”--इति । एतच्च लेख्यवैयर्थकथनार्थमुकं, न पुन क्रुः स्वामित्वप्रतिपादनार्धम् । तस्य भोगमात्रेण स्वामित्वामिद्धेः । अपहारेणापि भोगमम्भवात् । श्रतएव कात्यायनः,-- "नोपभोगे बलं कार्यमाह; तत्सुतेन वा । पास्त्रीपुरुषादौनामिति धर्मी व्यवस्थितः"--इति । यत्तु याज्ञवल्क्येनोक्रम्, "पण्यतोऽब्रुवतो भूमेहा॑निर्विंशतिवार्षिकी। परेण भुज्यमानाया धनस्य दशवार्षिको”-इति । यदपि प्रजापतिनोक्रम्, "दानकालाद्यदाऽऽरभ्य भुकिर्यस्य विघातिनी । समा विंशत्यवधिका तस्यान्तं न विचारयेत्”--इति । तदेतदामेधमकुर्वतां फलहानिविषयम् । न तु भूहानिविषयम् । यस्मात् तत्कालोपलचितभुकेरेव तच प्रामाण्यात्। श्रतएव सहस्पतिः,-- "त्रिपुरुषं भुज्यते थेन समदं भूरवारिता। तस्य नेवापहर्त्तव्या क्षमालिङ्गेन चेदथ *"--इति । प्राध्यादिपरकस्य न फलहानिरित्याह याजबल्क्यः,-- * क्षमालिन चेयदा, इति का० । मम तु, क्षमालिङ्गं न चेदथ,-. इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy