SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम्। १०१ साक्षिणां वाक्यं लेखकस्य च प्रति कूटोको उतविधां यो वादी कूटशुद्धिं न नयेत्, म उत्तममाहमं दण्य इत्यर्थः । स्थावरादौ तु विशेषमाह सएव,-- “स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः । असम्यग्भावितः कार्यो जिहापाण्यज्रिवर्जितः” । अन्यलेख्यावारके याते* लेख्यागमनकारणमुद्भावनौयमित्याह व्यामः,-- “पश्चाद्यस्य कृतं लेख्यमन्यहस्ते प्रदृश्यते । अवश्यं तेन वक्रव्यं पत्रस्यागमनं ततः"--इति । नारदोऽपि,-- लेख्यं यच्चान्यनामाकं वाद्यन्तरकृतं भवेत् । विवृत्य वैपरौत्यो तत्मर्वैरागमहेतुभिः” इति । इति लेख्यप्रकरणम्। लिखितोपसंहारपुरःसरम्भुक्तिमुपक्रमते वृहस्पतिः,-- "एतदिज्ञानमाख्यात साक्षिणं लिखितस्य च । * इत्यमेव पाठः सर्वत्र । मम तु, अन्यलेख्ये अन्यकरं याते,इति पाउः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, विविच्य वै परीक्ष्यम्, इति पाठः प्रतिभाति । इत्यमेव पाठः सर्वत्र । मम तु, एतद्विधानमाख्यातम्,-इति पाठः মনিমানি। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy