SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । "चौकरश्च* वहस्तञ्च तथोपगतसंचितम् । प्राधिपत्रं चतुर्थं तु पञ्चमं नाथपरकम् । षष्ठनु खितिपत्राख्यं सप्तमं सन्धिपत्रकम् । विशुद्धिपत्रकं चैव अष्टधा सौकिकं सतम्"--इति ॥ तेषां लक्षणमुच्यते । तत्र संग्रहकारः,-- "चौकरं नाम लिखितं पुराणैः पौरलेखकः । अर्थिप्रत्यर्थिनिर्दिष्टं यथासम्भवसंस्कृतैः ॥ खकौयः प्रतिमामाधैरर्थिप्रत्यर्थिमाषिणाम् । प्रतिनामभिराकान्तं पत्रं प्रोकं सहस्तवत् । स्पष्टावगमसंयुकं यथास्त्रत्युकलक्षणम्”--इति ।। कात्यायनः । “पादन वहस्तेनो लिखितं माइकेनाभ्युपगतं लेख्यमुपगताख्यं विज्ञेयम्"। भारदः, "प्राधिकृत्वा तु यट्रब्धं प्रयुकं तत् मतं बुधैः । यत्तत्र क्रियते लेख्यमाधिपत्रं तदुच्यते”-इति ॥ अन्याधिलेख्ये विशेषमाह प्रजापतिः, “धनी धनेन तेनैव परमाधि नयेद् यदि । सत्वा तदन्याधिलेख्यं पूर्व वाऽस्य समर्पयेत्”--इति ॥ पितामहः,--- __ "कौते क्रयप्रकाशार्थ द्रव्ये यत् क्रियते क्वचित् । * 'चौकर' स्थाने, 'चीरक'-इति पश्यते का• पुस्तके । एवं परत्र । । इत्यमेव पाठः सर्वत्र । मम तु, पारकेन खहस्तेन वा,-इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy