SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra CO ** www. kobatirth.org पराशर माधवः । "शूद्रविट्चचविप्राणां यथोक्तौ तु भवेद्दधः * । तत्र वक्रव्यमनृतं तद्विशिष्याद्विशिष्यते । ” - इति ॥ मायुक्रौ कञ्चित् विशेषमाह वसिष्ठः, - Acharya Shri Kailassagarsuri Gyanmandir "समवेतैस्तु यदृष्टं वक्रव्यं तु तथैव तत् । विभिन्नेनैव यत्काय्यं वक्रव्यं तत् पृथक् पृथक् ॥ भिन्नकाले तु यत्कार्यं ज्ञातं वा यत्र साचिभिः । एकैकं वादयेत्तत्र विधिरेष प्रकीर्त्तितः " - इति ॥ मायमुपादेयं हेयञ्च विभजते मनुः - “स्वभावेनैव यद्रूयुस्तद् ग्राह्यं व्यावहारिकम् । तो यदन्यत् ब्रूयुस्ते धर्मार्थं तदपार्थकम् " - इति ॥ बृहस्पतिरपि - 4 " देशकालवयोद्रव्यमंज्ञाजातिप्रमाणतः । अन्यूनं चेन्निगदितं सिद्धं माध्यं विनिर्दिशेत् ॥ निर्दिष्टेष्वर्थजातेषु माक्षौ चेत् माच्य श्रागतः । न ब्रूयादचरममं न तन्निगदितम्भवेत् ॥ यस्य शेषः प्रतिज्ञाऽर्थः माचिभिः प्रतिवर्णितः । मोऽजयौ स्यादन्यनीतं साध्यार्थं न समाप्नुयात् । ॥ इत्यमेव पाठः सर्व्वत्र यत्रोक्तौ मवेद्बधः, -इति ग्रन्थान्तरीयसमीचीनः । पाठस्तु + इत्यमेव पाठः सर्व्वत्र । तद्धि सत्याद्दिशिष्यते इति ग्रन्थान्तरीयस्तु पाठः समीचीनः । + इत्यमेव पाठः सर्व्वत्र । यस्याशेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम् । स जयौ स्यादन्यथा तु साध्यार्थं ज समाप्नुयात्, - इविग्रन्यान्तरोषः पाठस्तु समीचीनः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy