SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पराशरमाधवः । Acharya Shri Kailassagarsuri Gyanmandir मानुषं तु यदाऽऽप्नोति कोऽन्धस्तु भवेत्तु मः | दारिद्र्यं तु भवेत्तस्य पुनर्जन्मनि जन्मनि ॥ म नरो जायते पश्चात् परित्यकस्तु बान्धवैः । पन्धवधिरो मूकः कुष्ठौ नग्नः पिपासितः ॥ बुभुचितः शत्रुगृहे भिक्षते भार्य्यया सह । ज्ञात्वा त्वन्तदोषांश्च ज्ञात्वा सत्ये च सद्गुणन् ॥ श्रेयस्कर महामुत्र सत्यं माच्यं वदेत्ततः " - इति । माचिप्रनप्रकार दर्शयति मनु:: "देवब्राह्मणान्निध्ये साक्ष्यं पृच्छेत्ततो द्विजान् । उदङ्मुखान् प्राङ्मुखान् वा सर्वानेवोपवेशयेत् ॥ सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः । गोवा शूद्रं सर्वैस्तु पातकैः ॥ ब्रह्मघ्नोये स्मृता लोका ये च स्त्रीबालघातिनः । मित्रद्रोहितन्नस्य ते ते स्वतस्तव ॥ जन्मप्रभृति यत् किञ्चित् पुण्यं भद्रं त्वया कृतम् । तत्ते सर्वं नो गच्छेद् यदि त्रय त्वमन्यथा ॥ भूयाः यावन्तो बान्धवास्तेऽस्मिन् हन्ति साक्ष्येऽनृतं वदन् । ज्ञात्वा त्वन्ततोदोषान् ज्ञात्वा सत्य महद्गुणान - इति का० । + इत्यमेव पाठः सर्वत्र । ते ते स्यनुवतोम्टषा, -- इति ग्रन्थान्तरीयस्तु पाठः समीचीनः । इत्थमेव पाठः सव्र्व्वत्र । मह, - इति ग्रन्थान्तरीयः पाठस्तु समीचीनः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy