SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पररावरभाधना । ऋतं सत्यं ब्रुवन् माती लोकान् प्राप्नोति पुष्कलान् । दह चानुत्तमा कौनिं वागेषा ब्रह्मपूजिता ॥ ब्राह्मणे वा मनुष्याणामादित्यस्तेजसामिव । शिरो वा सर्वगात्राणां धर्माणां मत्यमुत्तमम् ॥ सत्येन पूज्यते माही धर्मः सत्येन वर्धते । तस्मात् मत्यं हि वक्रव्यं सर्ववर्णेषु माचिभिः ॥ सत्यमेव परं दानं सत्यमेव परं तपः । सत्यमेव परो धर्मी लोकोत्तरमिति स्मतिः ॥ सत्ये देवाः समुद्दिष्टा मनुष्यास्वनृतं स्मतम् । इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ।। नास्ति सत्यात् परो धर्मी नानृतात् पातकं परम् । भाक्षिधर्म विशेषेण मत्यमेव वदेत्ततः” इति ॥ व्यामोऽपि, "माक्षिणा धर्मसंस्थेन मत्यमेव वदेत्ततः । माक्षिभावे नियुकानां देवता विंशतिः स्थिताः ॥ पितरश्चावलम्बन्तेऽवितथाख्यानतो न तु । सत्यवाक्याद् वजन्यूलमधो यान्ति तथाऽनतात् ।। तस्मात् सत्यं हि वक्रव्यं भवद्भिः सभ्यमन्निधो"-दति । नारदोऽपि, "कुवेरादित्यवरुणशकवैवस्वतादयः । पश्यन्ति लोकपालाश्च नित्यं दिव्येन चक्षषा"-इति ॥ मनुरपि, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy