SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ , पराभरमाधवः। म सतोऽपि* भवेत् मानौ ग्रामस्तत्र न संशयः" इति ॥ तेवेव दादास विशेषान्तरमाह मएव, "लिखितौ दो तथा गूदौ विचतुःपञ्च लेखिताः । पदृशास्मारिताः कुख्याः तथा चोत्तरमाक्षिण: ॥ दूतकः पंछकापाको कार्यमध्यगतस्तथा। एकएव प्रमाणं स्थात् नपोऽध्यवस्तथैवच"-इति ॥ लिखितादावपरं विशेषमाह नारदः, "सुदीर्घणपि कालेन लिखितः मिद्धिमानुयात् । प्रात्मनैव लिखेज्ज्ञातमजबन्येन लेखयेत्” इति ॥ यत्पुनस्तेनेवोत्रम् "अष्टमादत्मरात् मिद्धिः स्मारितस्येह माक्षिणः । पा पञ्चमात्तथा सिद्धिः यदृच्छोपगतस्य तु ॥ श्रा हतीयात्तथा वर्षात् सिद्धिगुढस्य साक्षिणः । पाच मंवत्सराना सिद्धिर्वदन्युत्तरमाक्षिण:"-इति ॥ देतत् परमताभिप्रायेणोकम् । यतः स्वमतमुपरिष्टादाह "न कालनियमो दृष्टो निर्णये माक्षिणं प्रति । स्मत्यपेक्षं हि माक्षित्वमाड: शास्त्रविदो अभाः ॥ • पकृतोपि,-इति ग्रन्थान्तरीयः पाठः समीचीनः । खटिकाग्राही,-इति का । पा पञ्चवसरात्,-इति प्रा. स. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy