SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । उकानां साक्षिणामसम्भवे कार्यगौरवे च प्रतिप्रसवमाह नारदः, “माक्षिणो ये च निर्दिष्टाः* दासनकृतिकादयः । कार्यगौरवमासाद्य भवेयुस्तेऽपि माक्षिणः” इति ॥ मनुरपि, "स्त्रियाऽप्यसम्भवे कार्य बालेन स्थविरेण वा । शिष्येण वाऽपि दासेन बन्धुना इतकेन वा"-इति ॥ नारदोऽपि, “स्तेये चर्चा माहसे चैव पास्थ्ये मङ्गमे स्त्रियाः । ऋणदौनां प्रयोगे च न दोषः। माचिषु स्मतः” इति । व्याघ्रोऽपि, “माइसेषु च सर्वेषु स्तेये सङ्ग्रहणेषु च । वाग्दण्डयोश्च पास्य्ये परीक्षेत न भाक्षिणः” इति ॥ यत्पूर्वमुक्त साक्षौ द्वादशभेदस्विति, तान् भेदानाह वृहस्पतिः, "लिखितो लेखितो गूढः स्मारितः कुल्यदूतको । यदृच्छोत्तरमाचौ च कार्यमध्यगतोऽपरः ॥ नृपोऽध्यक्षस्तथा ग्रामः साक्षौ द्वादशधा स्मृतः ॥ प्रभेदमेषां वक्ष्यामि यथावदनुपूर्वशः । जातिनामाभिलिखितं येन खं पिढनाम च । निवासं च समुद्दिष्टं समाक्षी लिखितः स्मृतः ॥ * इत्यमेव पाठः सर्वत्र । बसाक्षिणो ये निर्दिछा-इति तु ग्रन्यान्त रीयः पाठः समीचीनः । + स्त्रीवधे,-इति शा० । । स दोषः, इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy