________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
उकानां साक्षिणामसम्भवे कार्यगौरवे च प्रतिप्रसवमाह नारदः,
“माक्षिणो ये च निर्दिष्टाः* दासनकृतिकादयः । कार्यगौरवमासाद्य भवेयुस्तेऽपि माक्षिणः” इति ॥ मनुरपि,
"स्त्रियाऽप्यसम्भवे कार्य बालेन स्थविरेण वा । शिष्येण वाऽपि दासेन बन्धुना इतकेन वा"-इति ॥ नारदोऽपि,
“स्तेये चर्चा माहसे चैव पास्थ्ये मङ्गमे स्त्रियाः ।
ऋणदौनां प्रयोगे च न दोषः। माचिषु स्मतः” इति । व्याघ्रोऽपि,
“माइसेषु च सर्वेषु स्तेये सङ्ग्रहणेषु च ।
वाग्दण्डयोश्च पास्य्ये परीक्षेत न भाक्षिणः” इति ॥ यत्पूर्वमुक्त साक्षौ द्वादशभेदस्विति, तान् भेदानाह वृहस्पतिः,
"लिखितो लेखितो गूढः स्मारितः कुल्यदूतको । यदृच्छोत्तरमाचौ च कार्यमध्यगतोऽपरः ॥ नृपोऽध्यक्षस्तथा ग्रामः साक्षौ द्वादशधा स्मृतः ॥ प्रभेदमेषां वक्ष्यामि यथावदनुपूर्वशः । जातिनामाभिलिखितं येन खं पिढनाम च ।
निवासं च समुद्दिष्टं समाक्षी लिखितः स्मृतः ॥ * इत्यमेव पाठः सर्वत्र । बसाक्षिणो ये निर्दिछा-इति तु ग्रन्यान्त
रीयः पाठः समीचीनः । + स्त्रीवधे,-इति शा० । । स दोषः, इति शा।
For Private And Personal Use Only