SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५२ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir ५ ब० । रम्, -- इत्यनेन मन्त्रान्तरेभ्योऽधिकं पवित्रत्वं दर्शयति । वेदमाeas, "गायत्री छन्दां माता " - इति स्मृतेरध्यवसीयते । यहा, वेदामातरो यस्याः सा वेदमाता । यद्यपि मन्त्रान्तराण्यपि वेदजन्यानि, तथापि वेदत्रयजन्यत्वमस्या विशेषः । श्रतएव मनुः“त्रिभ्यएव तु वेदेभ्यः पादं पादमदूदुहत् । तदित्यृचोऽस्याः सावित्र्या: परमेष्ठी प्रजापतिः " - इति ॥ अत्र गायचीजपे भयाविशेष उनमा दर्शितः, -"दंद्रादिदष्टो वायव्यष्टशतं प्रणायामप्रतं वा " - इति । एतच्चासमर्थ विषयम् । समर्थस्तु गोभ्टङ्गोदकस्नानादिकमाचरेत् इति । तत्र गोश्टङ्गोदmari नाम गोश्ट्ङ्गपूरितेनोदकेन गायत्या शतवाराभिमन्त्रितेन सेचनन् । “गोश्टङ्गेन शतं स्वानं गायल्या " - इति हारीतस्मरणात् । गोभ्टङ्गोदकखान- नदीसङ्गमस्थान- समुद्रदर्शनानामधममध्यमोत्तमाङ्गभेदेन वा शतारतम्येन वा व्यवस्था द्रष्टव्या । वेदाध्ययनं वा, प्राजापत्यमौ म्याग्यवैश्वदेवादिवतानि वा समाप्य स्नातो वेदविद्याव्रतखातः । म यदि शुना दष्टः, तदा हिरण्यमुदके निधाय तनोदकेन खात्वा तं प्राra विशुद्यति । तत्रापि ब्राह्मणवेगायत्र तत्वोजपेत् । तदाह बौधायनः For Private And Personal Use Only “वेदविद्याव्रतचातः शुना देष्टस्तु ब्राह्मणः । शतपीयमाव गायत्री रामाशुयात्" इति ॥ चान्द्रायणादि व्रतेन सहितः भवतः । स यदि शुना दष्टः, तदा त्रिरात्रमुपोष्य चतुर्थेऽहनि हतं पश्य कुशोदकञ्च पौला पश्चातशेषं समापयेत् । कुशोदकस्याने यावकं वा पिवेत् । तदाच बौधायनः, -
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy