SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir लेख्यं माचिणो वा युतिलेख्यादयोऽपिच । दैविक वा क्रिया प्रोक्ता प्रजानां हितकाम्यया " - इति ॥ युतिस्तेनैव दर्शिता, €5* "माथिको लिखितं भुक्तिः प्रमाणं त्रिविधं विदुः । -- लिङ्गोद्देशस्तु युक्तिः स्याद्दिव्यानाह विषादयः " - इति ॥ चोदनादौनान्तु मुख्यानुकल्पभावमाह स एव - “चोदमा प्रतिकालन्तु युतिलेशस्तथैवच । reate: शपथः प्रोक्तः तत्चणं साधयेत् क्रमात् " - दूति ॥ * † श्रस्यार्थस्तेनैव विवृतः, - "अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान तद्वचः । चितुःपञ्चकृत्वो वा परतोऽर्थं समाचरेत् ॥ चोदमाप्रतिघाते तु युतिलेशेस्तमन्वियात् । देशकालार्थमम्बन्धपरिणामक्रियादिभिः || युक्तिस्वयममर्थासु शयेरेनमर्दयेत् । अर्थकाले बलापेचमम्यम्बुसुकृतादिभिः । - इति ॥ प्रयचमयुतिप्रमाणव्यवस्थयाऽवश्यं परिपालनीयम् ? । तदाह नारदः, - “प्रमाणानि प्रमाणज्ञैः पालनीयामि यत्नतः । * युक्तिदेशस्तथैव च — इति शा० | - + भरणं, - इति का० । मौदन्ति हि प्रमाणानि पुरुषस्यापराधतः " - इति ॥ प्रमाणः प्रमाणं प्रत्याकलयितव्यमित्यर्थः । यत्र प्रमाणेर्निर्णयं कर्तुं न शक्यते, तदा राजेच्छया निर्णय: कार्य्यः । तदाह पितामहः, - For Private And Personal Use Only | वलापेक्षमन्वियुः सुकृतादितिः, - इति का० । अर्थका लबला पेक्षमग्न्यम्बुसुकृतादितिः, -- इत्यन्यत्र पाठः । S प्रथमयुक्ति प्रमाणव्यवस्था, सा चावश्यं परिपालनीया, -- इति का० ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy