________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
यस्यैव देयमेवैतं' नासम्भावितमर्थिना । इति सम्प्रतिपत्त्याख्यं द्वितीयमिदमुत्तरम् ॥ दत्तमेव ममानेन किन्त्वस्यापि मया पुनः । प्रतिदत्तमितीदृक् च प्रत्यवस्कन्दनं स्मृतम् ॥ अस्मिन्नर्थान्तरे पूर्व प्रारब्धोऽस्म्यहमर्थिना । जितश्चायं मया तत्र प्राङ्न्यायविधिरुच्यते”-इति ॥ मिथ्योत्तरस्थावान्तरभेदमाह मएव,
"मिथ्यैतत् नाभिजानामि तदा तत्र न मबिधिः ।
अजातश्चास्मि तत्काले इति मिथ्या चतुर्विधम्” इति ॥ उत्तराभासानाह कात्यायनः,
"अप्रसिद्धं विरुद्धं यदत्यल्पमतिभूरि च । मन्दिग्धासम्भवाव्यक्तमन्यार्थञ्चातिदोषववत् ॥ यद्यस्तपदमव्यापि निगूढार्थं तथाऽऽकुलम् । व्याख्यागम्यमसारच नोत्तरं खार्थमिद्धये"-दति ॥ अप्रसिद्धादौन सएव व्याचष्टे,
"चिहाकारसहस्रन्तु समयं वाऽविजानता । भाषान्तरेण वा प्रोतमप्रसिद्धन्तदुत्तरम् ॥ प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि । यदेवमाह विज्ञेयं विरुद्धं तदिहोत्तरम् ॥ जितः पुरा मया वन्त अर्थ स्मिबिति भाषितम्।।
* इत्यमेव पाठः सर्वत्र । ममतु, तस्यैव देयमेवैतत्, इति पाठः
प्रतिभाति ।
For Private And Personal Use Only